SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- चतुर्थवक्षस्कारः सू. २९ द्वितीयविदेहविभागनिरूपणम् ३८१ टीका-कहि णं भंते ! इत्यादि-क्न खलु भदन्त ! 'जंबुद्दोवे जम्बूद्वीपे जग्बूद्वीपनामके 'दीवे' द्वीपे 'महाविदेहे' महाविदेहे 'वासे' वर्षे 'सीयाए' शीताया शीतानाम्न्याः 'महाणईए' महानद्याः 'दाहिणिल्ले' दाक्षिणात्यं-दक्षिणदिग्वति 'सीयाहवणे' शीतामुखवनं 'णाम' नाम 'वणे' वनं 'पण्णते ?' प्रज्ञप्तम् ?, इतिप्रश्ने औत्तराह शीतामुखश्नरत् तद्वर्ण'यितुमतिदेशसूत्रत्वेनोत्तरसूत्रमाह-एवं जहचेव' इत्यादि-एवम् असुना प्रकारेण यथैव 'उत्तरिल्लं' औत्तराहम्-उत्तरदिग्वति 'सीयामुहवणं' शीतामुखवनं प्रागुक्तं 'तहचेव' तथैव तेनैव प्रकारेण 'दाहिणंपि' दक्षिणमपि-दक्षिणदिग्वर्त्यपि शीतामुखवनं 'भाणियव्वं' भणितव्यं वक्तव्यम्, परन्तु अनन्तरसूत्रोक्तोत्तराह-शीतामुखवनायो विशेपस्तं प्रदर्शयितुमाह-'णवरं' इत्यादि नवरं केवलं 'णिसहस्स' निषधस्य-निषधनामकस्य 'वासहरपब्वयस्स' वर्पधरपर्वतस्य : 'उत्तरेणं' उत्तरेण-उत्तरदिशि 'सीयाए' शीतायाः 'महाणईए' महानद्याः 'दाहिणेणं' दक्षि'णेन दक्षिणदिशि 'पुरस्थिमलवणसमुदस्स' पौरस्त्यलवणसमुद्रस्य-पूर्वदिग्पतिलवणसमुद्रस्य • 'पञ्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'वच्छस्स' वत्सस्य-वत्सनामकस्य विदेहद्वितीय भागवतिनः प्रथमस्य 'विनयस्स' विजयस्य 'पुरस्थिमेणं' पौरस्त्येन-पूर्वस्यां दिशि ‘एत्थ' अत्रभंते ! जंबुद्दीवे दीवे महाविदेहे वासे सीयाए महाणईए दाहिणिल्ले लीयामुहवण्णे णामं वणे पण्णत्ते) हे भदन्त ! जम्बूद्वीप नाम के इस द्वीप में महाविदेह क्षेत्र में सीता महानदी का दक्षिण दिग्भागवती सीता सुखवन नामका वन कहां पर कहा गया है इसके उत्तर में प्रभु कहने हैं-एवं जह व उन्तरिल्लं स्लीयामुहवणं तह चेव दाहिणपि भाणियव्य) हे गौतम ! जैसा कथन लीता महानदी के उत्तर दिग्वती सीतामुखपन नाम के वन के विषय में किया गया है वैसा ही कथन इस दक्षिणदिग्वती सीतामुखवनके विषय में भी जान लेना चाहिए (णवरं णिसहस्त वासहरपव्ययस्स उत्तरेणं सीयाए महाणईए दाहिणेणं पुरथिम लवणसमुदस्स पच्चत्थिमेण वच्छस्स विजयस्स पुरथिलेणं एत्थणं जवुद्दीवे दीवे महाविदेहे वासे) परन्तु उत्तरदिग्वनी सीतामुखयन की अपेक्षा जो इस वन जंबुढीवे दीवे महाविवेहे वासे सीयाए महाणईए दाहिणिल्ले सीयामुह्वणे णोमं वणे पण्णत्ते के ભદંત ! એક લાખ જન વિસ્તારવાળા જંબૂઢીપ નામક આ દ્વીપના મહાવિદેહ ક્ષેત્રમાં સીતા મહાનદીના દક્ષિણ ભાગ સીતામુખવન નામે વન ક્યા સ્થળે આવેલ છે? એના જવાબમાં प्रभुश्री ४३ है-'एवं जहचेव उत्तरिल्लं रीयामुहवणं तहचे दाहिणं पि भाणियन्वं' गौतम ! જેવું કથન સીતા મહાનદીના ઉત્તર દિગ્વતી સીતા મુખવન નામક વન વિષે સ્પષ્ટ કરવામાં આવેલ છે, તેવું જ કથન આ દક્ષિણ દિશ્વત સતા મુખવન નામક વનવિષે પણ aag a २४ये. 'णवरं णिसहस्स वासहरपव्ययस्स उत्तरेणं सीयाए महाणईए दाहिणेणं पुरथिमलवणसमुदस्स पच्चत्थिमेण वच्छरस विजयस्स पुरथिमेणं एत्थर्ण जंबुहीवे दीवे महाविदेहे वासे' ५ उत्तरपिता सीता भुभपतनी मपेक्षा २ मा बनना
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy