SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रकाशका टीका-चतुर्थवक्षत्कारः सू० ३ तस्थितभवनादिवर्णनम् अथ पद्मस्य प्रथमपरिक्षेपमाह-'से ' इत्यादि । 'से गं' तत् पूर्वोक्तं खलु 'पउमे' पद्मम् 'अण्णेण' अन्येन अपरेण 'तदधुच्चत्तपमाणमित्ताणं' तदर्भोच्चवप्रमाणमात्राणां तस्य-मूलपद्मप्रमाणस्य अर्द्धम् अर्द्ररूपा उच्चत्वे उच्छवे प्रमाणे च-आयामविस्तार वाहल्यरूपे मात्रा प्रमाणं येषां तानि तथा नेपाम् । 'अहसए णं पउमाणं' पदमानामष्टशतेन 'सच ओ' सर्वज्ञः सर्वदिक्षु समंता' समन्तात् सर्वविदिक्षु च 'संपरिक्खित्ते' संपरिक्षिप्त परिवेष्टितं तदर्थत्यं च पद्मानामायामशिकम्भगहल्यनलोपरिभागोच्चत्वविपयकमेव विज्ञेयम् तदेव म्पष्टयति सूत्रकारः 'नेणं इत्यादि, 'नेणं 'उमा' तानि चलु पद्मानि 'अद्धजोयणं आयाम विक्खभणं अद्रयोजनमायामविष्यम्गण, एकं 'कोसं वाहरूलेणं' मोशं वाहल्येन पिण्डरूपेण 'दम जोयणाई उच्च हेणं' दश योजनानि उद्धे न जलावगादेन जलायगाठत्वेन मूलपद्मसाहश्यात् 'कोसं उसिया' प्रोगगेकरितानि 'जलताओ' जलान्तात-जलोपरिभागात् , 'साइरेगाई सातिरेकाणि-क्रोमैकल्पातिरेकनहितानि 'दस जोगणाई दश योजनानि सपाद दश योजनानीत्यर्थः 'सन्बन्गेण सर्वागिण सर्वप्रमाणेन । एतन्प्रमाणं भूमिभागादारभ्य विज्ञेयम् । नेपां वर्णकमाह-'नेसि णं पउमाणं' इत्यादि । तेति णं पउमाणं अयमेयास्वे' तेषां खलु पदमानामयमेतपः-वक्ष्यमाण स्वरगः 'वाणावासे' वर्णावासः-वर्णनपद्धतिः 'पण्णत्ते' प्रज्ञप्तः, 'तं जहा' त यथा, तथाहि- मया मला' इत्यादि, 'नाव' अत्र यावच्छब्देन मूलपहै (से एउम भणणं अहाना पउमाणं नदधुच्चत्तप्पमाणमित्ताणं सचओ समंना संपरिनिवते) यह पूर्वोक्त कमल दूसरे और १०८ कमलों से कि जिनका प्रमाण इस प्रधानकमल ने आधा धा चारों ओर से घिरा हआ है (तेणं पउमा अद्धजोयणं आयामविश्वभेणं. कोसं नाहल्लेणं, दमजोयणाई उन्वेहेणं, कोसं जसिया जलंताओ मारेगाई दस जोयणाई उच्चत्तणं, तेसि णं पउमाणं अयमेयास्वे वण्णावासे पण्णते) ये सार प्रत्येका कमल आयाम और विष्कम्भ की अपेक्षा दो कोग के है मोटाइ की अपेक्षा से ये एक कोश के हैं उद्वेध-गहराइ की अपेक्षा से ये १० योजन के है और ऊंचाई की अपेक्षा से ये एक कोश के हैं और जल से ये कुछ अधिक १० योजन ऊंचे उठे हुए हैं इन कमलों के सम्बन्ध पाणी छे 'से णं पउमे अण्ण असणं पऊमाण तदुच्च तपमाणमित्ताण सचओ समंता સંવિત્તેિ એ પૂર્વે કનળ બીજા અન્ય ૧૦૮ કમળથી કે જેમનું પ્રમાણ એ પ્રધાન ४म ४२di मधुनु योमरथी मावृत्त हतु. 'तेणं पउमा अद्ध जोयण आयाम विक्खं. भेण, कोसं वाहल्लेणं, दसजोग्णाई, उबेहेणं कोसं ऊसिया, जलंताओ साइरेगाई, दस जोयणाई उच्चत्तेण तेसि ण पउमाण, अयमेवारूवे वण्णावासे पण्णत्ते' अमाथी हरे हरे ४मण આયામ અને વિધ્વંભની અપેક્ષાએ બે ગાઉ જેટલાં છે. જાડાઈની અપેક્ષાઓ એ એક એક ગાવ જેટલાં છે. ઉધ-ગંભીરતા–ની દષ્ટિએ એ ૧૦ એજન જેટલાં છે–અને ઉંચાઈની અપેક્ષાએ એ કમળ એક ગાઉ જેટલાં છે અને પાણીથી એ કમળ કંઈક म४ि १० यार- ५२ edei . सभा समधी वन मा प्रभारी छ 'तं जहा'
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy