SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० २७ चित्रकूटवक्षस्कारनिरूपणम् ३४७ अथास्य नामार्थं प्ररूपयितुमाह - 'एत्थ' इत्यादि - अत्र - अस्मिन् चित्रकूटे 'णं' खलु 'चित्तकूडे णामं' चित्रकूटो नाम 'देवे' देवः परिवसति, स च कीदृश: ? इत्यपेक्षायामाह - 'महिद्धीए जाव' महर्द्धिको यावत् यावत्पदेत - 'महाद्युतिकः, महावकः, महायशाः, महासौख्यः, महानुभावः, पल्योपमस्थितिकः' इत्येषां पदानां संग्रहो वोध्यः, तदर्थश्चाप्टमसूत्राद्बोध्यः, तथाऽस्य 'रायहाणी' राजधानी मेरुगिरेरुत्तरस्यां दिशि सीतामहानद्या उदीच्य वक्षस्काराधिपत्यात् एवमग्रिमेष्वपि वक्षस्कारगिरिषु यथासम्भवं वक्तव्यमिति ॥ २७॥ ॥ इति प्रथमवक्षस्कारवर्णनं समाप्तम् ॥ अथ द्वितीयविजयं वर्णयितुमुपक्रमते 'कहि णं भंते !' इत्यादि । मूलम् - कहि णं भंते! जंबुद्दीवे दोवे महाविदेहे वासे सुकच्छे णामं विजय पण्णत्ते ? गोयमा ! सीयाए महाणईए उत्तरेणं णीलवंतस्स वासहर पव्वयस्स दाहिणेणं गाहावईए महाणईए पच्चत्थिमेणं चित्तकू डस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजय पण्णत्ते, उत्तरदाहिणायए जहेव कच्छे विजए तव सुकच्छे विजए, णवरं खेमपुरा रायहाणी सुकच्छे राया समुपज्जइ ऐसानाम इसका हुआ है उसमें कारण यह है कि यहां पर चित्रकूट नामका महर्द्धिक यावत् एकपल्योपम की स्थितिवाला देव रहता है 'यहां यावत् पदसे महाद्युतिकः, महाबलः, महायशाः, महासौख्यः, महानुभावः, पल्योपमस्थितिक:' इन पदों का संग्रह हुआ है इन पदों की व्याख्या जानने के लिये अष्टम सूत्र देखना चाहिये इस चित्रकूट नामक देवकी राजधानी मेरु पर्वत की उत्तरदिशा में है । क्योकि यह सीता महानदी की उत्तर दिशा के वक्षस्कार का अधिपति है इसी प्रकार से आगे के वक्षस्कार गिरियों-पर्वतों के सम्बन्ध में भी यथा संभव कहलेना चाहिये ॥ २७ ॥ प्रथमवक्षस्कार वर्णन समाप्त महिद्धिए जाव परिवसई' चित्रट मेवु नाम ? मेनु सुप्रसिद्ध थयुं छे तेमां अयु भा छे કે અહીં ચિત્રકૂટ નામક મહદ્ધિક યાવત્ એક પુત્ચાપમ જેટલી સ્થિતિવાળા દેવ રહે છે. अडी' न्यावेता यावत् पढथी - 'महाद्युतिकः, महाबलः, महायशाः, महासौख्यः महानुभावः पल्योपमस्थितिकः' मे यहोनुं ग्रहण थयुं छे. ये यहोनी व्याच्या लगुवा भाटे अष्टभ સૂત્રની વ્યાખ્યા જોવી જોઈ એ. એ ચિત્રકૂટ નામક દેવની રાજધાની મેરુ પર્વતની ઉત્તર દિશામાં છે, કેમકે એ સીતા મહાનદીની ઉત્તર દિશાના વક્ષસ્કારના અધિપતિ છે. આ પ્રમાણે હવે પછીના વક્ષસ્કાર-ગિરિઓ-પવ તાના સબંધમાં પણ યથા સ ́ભવ સ્પષ્ટતા ४री सेवी लेये ॥ सू. २७ ॥ પ્રથમ વક્ષસ્કાર વન સમાપ્ત
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy