SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थ वक्षस्कारः सू .२६ विभागमुखेन कच्छविजयनिरूपणम् ३२९ जोयणसहस्साई दोण्णि य तेरसुत्तरे जोयणसए किंचिविसेखणे विक्खंभेणं पलियंकसंठाणसंठिए, उत्तरद्धकच्छस्स णं भंते ! विजयरस केरिसए आयारभावपडोयारे पण्णते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते तं जहा कित्तिमे हि चेव अकित्तिमेहि चेव जाव उवसोभिए, उत्तरद्धकच्छे णं भंते । विजए मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते ?, गोयमा ! तेसि णं मणुयाणं छविहे संघयणे जाव बहूई वासाई पालेंति पालित्ता अप्पेगइया णियरगामी अप्पेगइया तिरियगामी अप्पेगइया मणुयगामी अप्पेगइया देवगामी अप्पेगइया' इतिपर्यन्तपदसङ्ग्रहो बोध्यः, एतच्छायाऽथी सुगमौ सिझंतीत्युपलक्षणं तेन 'वुझंति, मुच्चंति, परिणिव्वायंति, सन्नदुक्खाणमंतं करेंति, इत्येषां सङ्ग्रहः एतद्वन्याख्या चैकादशसूत्राद् ग्राह्या । एवं दक्षिणार्द्धकच्छवद्' बोध्यम् एतदेव सुचयितुमाह-'तहेव णेयव्वं सव्वं तथैव नेतव्यं सर्वमिति तथैव दक्षिणाईकच्छवदेव सर्वम् आयामविष्कम्भादिकम् नेतव्यं वोधपथं प्रापणीयं योध्यमित्यर्थः, पडीणविस्थिपणे अह जोयणसहस्साई दोणिय एगसत्तरे जोयणसए एकंच एगूणवीसहभागं जोयणस्स आयामेणं दो जोयणसहस्साई दोणिय तेरसुत्तरे जोयणसए किंचि विसेसूणे विक्खंभेणं पलियंकसंठाणसंठिए, उत्तरद्धकच्छस्स णं भंते ! विजयस्स केरिसए आयारभावपडोयारे पण्णत्त? गोयमा ! बहुसम रमणिज्जे भूमिभागे पण्णत्ते' तं जहा-कित्तिमेहि चेव अकिति मेहिं चेव जाव उवसोभिए, उत्तरद्धकच्छे णं भंते ! विजए मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा! तेसिणं मणुयाणं छविहें संघयणे जाव बहुई वासाई पालेति पालित्ता अप्पेगइया गिरथगामी अप्पेगइया तिरियगामी अप्पेगइया मणुयगामी अप्पेगइया देवगामी अप्पेगाइया' इन पदों का संग्रह हुआ है। इन पदों का अर्थ सुगम है अतः यहां नहीं दिया है । 'सिझंति' यह पद उपलक्षण है अतः 'वुज्झति, मुच्चंति, परिणिवायंति, सव्वदुःखाणमंतं करेंति, इन पदों को भी ग्रहण करलेवें । और सब वर्णन दक्षिणाई कच्छ के वर्णन के जैसा दोण्णि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खंभेण पलियंकसंठाणसंठिए उत्तरद्धकच्छस्स णं भंते ! विजयस्स केरिसए आयारभावपडोयारे पण्णत्ते? गोयमा! बहुसमरमणिज्जे भूमिभागे पण्णत्ते । तं जहा कित्तिमेहिं चेत्र अकित्तिमेहिं चेव जाव उवसोभिए ! उत्तरद्धकच्छे णं भंते ! विजए मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! तेसिणं मणुयाणं छविहे संघयणे जाव बहुइं वासाई पालेति पालिता अप्पेगइया जिरयगामी आपेगडया तिरियगामी अप्पेगइया मणुयगामी अप्पेगइया देवगामी अप्पे ।इया' मा पहाना सह थय। छ. मा पहना म सरण छ. रथी मही या मतावर नथी. 'सिझंति' मा ५ Seक्षर छे. तेथी 'बुझंति, मुच्चंति, परिणिव्वायंनि सव्वदुःखाणमंतं करेंति' मा પદને પણ ગ્રહણ કરી લેવા બીજુ તમામ વર્ણન દક્ષિણા કચ્છના વર્ણનની જેમ સમજી वे. मतावा भाटे सूत्रधारे 'तहेव णेयव्यं सम्य' क्षणधि ४२छन। वर्णननी सरभु ज० ४२
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy