SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० २६ विभागमुखेन कच्छविजयनिरूपणम् ३०९ रष्टमो विजय एकं जगत्यासन्नं वनमुखमिति, एवं सीतामहानद्या दक्षिणस्यामपि सौमनसगजदन्त गिरेः पूर्वस्यामयमेव विजयादि व्यवस्थाक्रमः, तथा सीतामहानद्या उत्तरस्यामपि गन्धमादनस्य पश्चिमायां विजयादि स्थापनाक्रमो बोध्यः । अथ प्रदक्षिणक्रमेण विजयादि निरूपणेऽयमेव प्रथमइति, प्रथमविभागमुखे कच्छविजयनिरूपयिषुराह मूलम - कहि णं भंते! जंबूद्दीवे दीवे महाविदेहे वासे कच्छे णामं विजए पण्णत्ते ? गोयमा ! सीयाए महाणईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दक्षिणेगं चित्तकूडस्स वक्खारएव्वयस्स पच्चत्थिमेणं मालवतस्त वक्खारपत्रयस्स पुरत्थिमेणं एत्थ णं जंबूद्दीवे दीवे महाविदेहे वासे कच्छे णामं विजय पण्णत्ते, उत्तरदाहिणायए पाईणपडीण विस्थिपणे पलियं कसं ठाणसंठिए गंगा - सिंधुहिं महाणईहिं वेयद्वेण य पव्वणं छन्भागपविभत्ते सोलस जोयणसहस्साइं पंच य बाणउए जोयणसए दोणिय एगुणवीसभाए जोयणस्स आयामेणं दो जोयणसहस्साई दोणि य तेरसुतरे जोयणसए किंचिविसेसूणे विक्खंभेणंति कच्छस्स णं विजयस्त बहुमज्झदे सभाए एत्थ णं वेयद्धे णामं पव्त्रए पण्णत्ते, जे णं कच्छविजयं दुहा विभयमाणे २ चिटुइ, तं जहा - दाहिणद्ध कच्छं १ च उत्तरद्वकच्छं चेति, कहिणं भंते! जंबुद्दीवे दीवे महाविदेहे वासे दाहिrasच्छे णामं विजय पण्णत्ते ?, गोयसा ! वेयद्धस्स पवयस्स दाहिणेणं सीयाए महाणईए उत्तरेणं चितकूडस्त वक्खारपव्वयस्स पञ्चत्थिमेणं मालवेतस वक्वारपव्ययस्त्र पुरत्थिमेणं एत्थणं जंबुद्दोवे दीवे महाअन्तर्नदी, पांचवां विजय एवं तीसरा वक्षस्कार पर्वत, छट्ठा विजय तथा तीसरी अन्तर्नदी, सातवां विजय तथा चौथा वक्षस्कार पर्वत, आठवां विजय एक जगती के नजदीक का बलसुख ईसी प्रकार सीता महानदी को दक्षिण दिशा में भी सौमनस तथा गजदन्त पत के पूर्व में यही विजयादि व्यवस्था का क्रम है तथा सीता महानदी के उत्तर में तथा गन्धमादन के पश्चिम में भी विजगदि की स्थापना का कम समझ देवें । વિજપ અને ત્રીજી અન્તનદી, સાતમુ વિજ્ય તથા ચેથેા વક્ષસ્કાર પર્વત, આઠમ્મુ વિજય, અને એક જગતીની નજીકનું વનસુખ એ રીતે સીતા મહા નદીની ઉત્તરમાં તથા ગન્ધન માદનની પશ્ચિમમાં પણ વિયાદિની સ્થાપનાના ક્રમ સમજી લેવે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy