SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ દ जम्बूद्वीपप्रज्ञप्तिसूर्य क्तेन अर्थेन कारणेन हे गौतम! ' एवं बुच्चइ' एवमुच्यते - उत्तर कुरवः २ इति 'अदुत्तरं ' अथ 'च णंति' च खलु इति 'जाव सासए' यावच्छाश्वतम् 'अदुत्तरं च णं' इत्यारभ्य 'सास ए णामधिज्जे पण्णत्ते' शाश्वतम् नामधेयं प्रज्ञप्तम् इति पर्यन्तं वर्णनीयम्, तथाहि - 'अदुत्तरं चणं उत्तरकुराए त्ति सासयं णामधिज्जं पण्णत्तं' अथ च खलु उत्तरकुरव इति शाश्वतं नामधेयं प्रज्ञप्तम् । अथ यस्मात्पश्चिमायामुत्तरकुरव उक्तास्तं माल्यवन्तं नाम द्वितीयं गजदन्ताकारं पर्वतं निरूपयति- 'कहि णं' इत्यादि -- प्रश्न सूत्रं स्पष्टार्थम् उत्तरसूत्रे 'गोयमा !' हे गौतम ! 'मंदरस्स' मन्दरस्य - मन्दरनामकस्य 'पव्त्रयस्स' पर्वतस्य 'उत्तरपुरस्थिमेणं' उत्तरपौरस्त्येन - उत्तरपूर्वेण ईशानकोणे 'णीलवंतस्स' नीलवतः नीलवनाम्नः 'वासहरपव्वयस्स' वर्पधरपर्वतस्य 'दाहिणेणं' दक्षिणेन - दक्षिणस्यां दिशि 'उत्तरकुराए' उत्तरकुरुभ्यः 'पुरस्थिमेणं' पौरस्त्येन पूर्वस्यां दिशि कारण हे गौतम ! वह पूर्वोक्त उत्तर कुरु को 'एवं बुच्चइ' उत्तर कुरु इस प्रकार से कहते हैं-'अदुत्तरं च णंति' इससे अलावा वह 'जाव सासए' यावत् शाश्वत है 'अदुत्तरंच णं' यहां से लेकर 'सासए नामधिज्जे पण्णत्ते' शाश्वत नाम कहा है यहां तक समग्र वर्णन कह लेवें । वह वर्णन इस प्रकार से है- 'अदुत्तरं च र्ण उत्तर कुराएति सासयं नाम घिज्जं पण्णत्तं' उत्तर कुरु इस प्रकार का नाम शाश्वत कहा है। अब जिसकी पश्चिम दिशा में उत्तर कुरु कहा है वह माल्यवन्त नाम का गजदन्ताकार दूसरा पर्वत का वर्णन करते हैं-'कहि णं भंते ! महाविदेहे वासे' हे भगवन् महाविदेह वर्ष में कहां पर 'मालवंते णामं वक्खारपञ्चए पण्णत्ते' माल्यवंत नाम का वक्षस्कार पर्वत कहा है ? इस प्रश्न के उत्तर में प्रभु कहते हैं - 'गोयमा ! मन्दरस्त पव्वस्स' भन्दर नाम के पर्वत के 'उत्तर पुरस्थिमेणं' ईशान कोण में 'णीलवतस्स' नीलवंत नाम का 'वासहरपञ्चयस्स' वर्षधर पर्वत की 'दाहिनेणं' दक्षिण दिशा में 'उत्तर राए' उत्तर कुरु से 'पुरत्थिमेण' पूर्व दिशा में 'कच्छस्स' मे रथी हे गौतम! मे पूर्वोक्त उत्तर३ने 'एवं वुच्चई' उत्त२३३ मे प्रभा आहे. 'अदुत्तरं च पंति' तेनाथी मीलु ते 'जाव सासए' यावत् शाश्वत छे. 'अदुत्तरं चणं' मे पहथी सधने 'सासए नामधिन्जे पण्णत्ते' शाश्वत नाम अडेटा है. मेटला सुधीनु सभथ वर्षान पुरी होवु ते वर्णन मा असा छे, 'अदुत्तरं च णं उत्तरकुराएति सासयं नामधिनं पण्णत्तं उत्तर ३ मे अास्तु नाभ शाश्वतधु छे. હવે જેની પશ્ચિમ દિશામાં ઉત્તર કુરૂ કહેલ છે તે માલ્યવન્ત નામના ગજદન્તાકાર नील पर्वतनु वर्षान रे - कहि णं भंते ! महाविदेहे वासे' हे भगवन् भहाविदेह वर्ष भां क्ष्यां भागण 'मालवंते णामं वक्खारपव्वए पण्णत्ते' भाझ्यवंत नामनो वक्षस्कार पर्वत आहेस हे ? या प्रश्नना उत्तरमा प्रभुश्री ४ छे - 'गोयमा !' हे गौतम! 'मंदरस्स पव्वयस्स' भंडर नाभना पर्वतनी 'उत्तरपुरत्थिमेणं' शान अणुभां 'णीलवंतस्स' नीसवान् नामना 'वासहर पव्वयस्स' वर्ष'धर पर्व'तनी 'दाहिणेणं' हक्षिण दिशाभां 'उत्तरकुराए' उत्तर ३थी 'पुरत्थमेन'
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy