SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू. २३ सुदर्शनाजम्वूवर्णनम् पौरपत्यं स्वामित्वं भर्तृ त्वं महत्तरकत्वम् आज्ञेश्वरसेनापत्यं कारयन् पालयन् महताऽहतनाट्य गीतवादित्रतन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादित रवेण दिव्यान् भोगभोगान् भुञ्जानः ' इत्येषां पदानां सङ्ग्रहो वोध्यः, एषां विवरणमष्टमसूत्राद् बोध्यम्, 'विहरइ' विहरति - विद्यते । 'से तेणद्वेणं गोयमा !' सा - जम्बू : सुदर्शना तेन - अनन्तरोक्तेन अर्थेन - कारणेन हे गौतम ! ‘एवं' एवम्-इत्थम् ‘बुच्चइ' उच्यते - कथ्यते - जम्बूसुदर्शना २ जम्बूवासौ सुदर्शना -सुसुष्ठु - शोभनमतिशयिनं वा दर्शनम् तन्निवासिदेवस्थानादृत देवस्यैव महर्द्धिकत्वस्य ज्ञानं यस्यां सा, यद्वा-सु - शोभनमतिशयितं वा दर्शनं विचारणमनन्तरोक्तस्वरूपं चिन्तनमनादृत देवस्य यतः सा सुदर्शना, इति, अथ जम्बूसुदर्शनायाः शाश्वतत्वसंशयमपनुदन्नाह - अदुत्तरं चेत्यादि, 'अदुत्तरं च णं' अदुत्तरम् देशीयोऽयं शब्दोऽयथार्थे तेन अथ अनन्तरम् इत्यर्थः च खलु 9 २८७ पतित्व स्वामित्व, भर्तृत्व, महत्तरकत्व, आज्ञेश्वर सेनापतित्व करता हुवा, पालता हुवा जोर जोर से वादित नाय्य, गीत, वादित्र तंत्री, तल, ताल, त्रुटित घन मृदंग को चतुर पुरुषों द्वारा प्रवादित शब्द के साथ दिव्य भोगोपभोग को भोगता हुआ 'बिहरई' निवाल करता हैं यहां यावत् पद से जिन शब्दों का ग्रहण हुआ है इनका विशेष स्पष्टार्थ आठवें सूत्र में कहे हैं अतः जिज्ञासु वहां से समझलेवें । 'से तेणट्टेणं गोयमा !' है गौतम ! पूर्वोक्त कारणों को लेकर ' एवं ' इस प्रकार से 'बुच्चइ' कहा जाता है जंबू सुदर्शना जंबू सुदर्शना अथवा सुंदर है दर्शन जिसका ऐसा उसमें निवास करनेवाले अनाहत देव का महर्द्धि कत्वादि ज्ञान जिसमें हो अथवा सुशोभातिशायि है दर्शन जिसका वह सुदर्शना कहलाती है । अब जंबुसुदर्शना के शाश्वतत्व संबंधी संशय को दूर करते हुए सूत्रकार कहते हैं-'अदुत्तरंच णं' अथ अनन्तर 'गोथमा ! हे गौतम! 'जंबूसुदंसणा ' ४ द्वेव देवियो' 'जाव' यावत् अधिपतित्व, चुरपतित्व, स्वामित्व, भतृत्व, भहत्तर४९१, आज्ञेश्वर सेनापतित्व, ४२ता था लेरनेरथी वागता तंत्री, तस, तास, त्रुटित, ઘન મૃદ ́ગને ચતુર પુરૂષા દ્વારા વગાડાતા શબ્દોની સાથે દિવ્ય એવા ભાગેપસગાને ભાગવતા થકા ‘ત્રિ” વિચરે છે. અહીયાં યાવપદ્મથી જે શબ્દ ગ્રહણ કરાયા છે, તેને વિશેષ સ્પષ્ટ અ આઠમાં સૂત્રમાં કહેલ છે. તેથી જીજ્ઞાસુએ ત્યાંથી સમજી લેવા. 'से तेणट्टेणं गोयमा' हे गौतम! पूर्वोक्त आरशाने सहने 'एवं बुच्चइ' थे अभा કહેવામાં આવે છે. જ ખૂસુદના જંબૂસુદનાં. અત્યંત સુંદર છે ઇ'ન જેવું એવા તેમાં નિવાસ કરવાવાળા અનાધૃત દેવનું મહકિત્વાદિ જ્ઞાન જેમાં હાય, અથવા શાણાતિશાયિ છે દર્શન જેનું તે સુદ'ના કહેવાય છે. હવે જમ્મૂ સુદ'નાના શાશ્વતત્વ સંબંધી સંશયને દૂર કરતા થકા સૂત્રકાર કહે છે ‘अदुत्तरं च णं' अथ मनं ंतर 'गोयमा !' हे गौतम ! 'जंबूसुदंसणा' ४'सुदर्शना 'जाव' यावत् -
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy