SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू. २३ सुदर्शनाजम्बूवर्णनम् ૨૮૬ " पण्डवर्णकोऽत्र - बोध्यः, अथ शेषकूटवक्तव्यतामतिदिशति - ' एवं सेसावि कूडा इति' एवं शेषाण्यपि कूटानि - एवम् - प्रथमकूटवत् शेषाणि - प्रथमकूटातिरिक्तानि द्वितीयादीन्यपि सप्तकूटानि atorfo इति । तानि शेषकूटानि वर्णप्रमाणपरिध्याद्यपेक्षयोक्तरीत्या बोध्यानि तेषां स्थानविभागस्त्वेवम्-तथाहि - पूर्वदिग्भाविनो भवनस्य दक्षिणतः आग्नेयविदिग्भाविनः प्रासादावतंसकस्योत्तरतो द्वितीयं कूटस् तथा - दक्षिणदिग्भाविनो भवनस्य पूर्वस्यां वह्निकोणभाविनः प्रासादावतंसकस्य पश्चिमायां दिशि तृतीयं कूटं, तथा - नैर्ऋत्यकोणभाविनः प्रासादावतंस - कस्य पूर्वस्यां दिशि चतुर्थं कूटस् तथा पश्चिमदिग्भाविनो भवनस्य दक्षिणस्यां दिशि नैर्ऋत्यकोण भाविनः प्रासादावतंसकस्योत्तरस्यां दिशि पञ्चमं कूटम् तथा - पश्चिमदिग्भाविनो भवनस्योत्तरस्यां वायव्यकोणभाविनः प्रासादावतंसकस्य दक्षिणस्यां षष्ठं कूटम् तथोत्तरदिग्भाविनो भवनस्य पश्चिमायां दिशि वायव्यकोणभाविनः प्रासादावतंसकस्य पूर्वस्यां दिशि सप्तमं कूटं, तथोत्तरदिग्भाविनो भवनस्य पूर्वस्यां दिशि ईशानकोणभाविनः प्रासादावतंसकस्य अब शेष कूटों का वक्तव्य कहते हैं- ' एवं सेसावि कूडा' इसी प्रकार बाकी के सात कूट के विषय में भी समझलेवें । वे सबकूट वर्णा, प्रमाण, परिधि आदि की अपेक्षा से पूर्वोक्त प्रकार से समझलेवें उनके स्थानादि भाग इस प्रकार से हैं- पूर्व दिशा के भवन कि दक्षिणदिशा में आग्नेय विदिशा के भवन की उत्तर दिशा में दूसरा कूट कहा है । तथा दक्षिण दिशा के भवन के पूर्व में अग्नि कोण भावि भवन की पश्चिम दिशा में तीसरा कूट आता है । तथा नैऋत्यकोण भावि भवन की पूर्व दिशा में चौथा कूट कहा है । तथा पश्चिम दिग्भावि भवन की दक्षिण दिशा में, नैऋत्यविदिग्भावि भवन की उत्तर दिशा में पांचवां कूट कहा है । तथा पश्चिमदिशा के भवन से उत्तर दिशा में, वायव्यकोण भावि भवन के दक्षिण दिशा में छट्ठाकूट कहा है । तथा उत्तर दिशा के भवन की पूर्व दिशा में ईशान सभल सेवी. 'वेइया वणसंडवण्णओ' मडीयां वेहि भने वनषउनु वर्षानस पूर्णा री सेवु. हवे माडीना छूटानु उथन उरे छे. - ' एवं सेस्रावि कूडा' मेन प्रमाणे माडीना सात ક્રૂના સંબધમાં પણ સમજી લેવું. તે મધા ફ્રૂટો વધુ, પ્રમાણ, પરિધિ વિગેરેની અપેક્ષાથી પૂર્વોક્ત પ્રકારથી સમજી લેવા, તેમના સ્થાનાદિ વિભાગ આ પ્રમાણે છે. પૂર્વ દિશાના ભવનની દક્ષિણ દિશામાં, આગ્નેય વિદિશાના ભવનની ઉત્તર દિશામાં બીજો ફૂટ કહેલ છે. તથા દક્ષિણ દિશાના ભવનની પૂર્વમાં, અગ્નિ કાણુમાં આવેલ ભવનની પશ્ચિમ દિશામાં ત્રીજો ફૂટ આવેલ છે. તથા નેઋત્ય કાણુમાં આવેલ ભવનની પૂ`દિશામાં ચાથા ફૂટ કહેલ છે. તથા પશ્ચિમ દિશામાં આવેલ ભવનની દક્ષિણ દિશામાં નૈઋત્યવિકિ શામાં આવેલ ભવનની ઉત્તર દિશામાં પાંચમા છૂટ આવેલ છે તથા પશ્ચિમ દિશાના ભવનથી ઉત્તર દિશામાં વાયન્ય કાણુમાં આવેલ ભવનની દક્ષિણ દિશામાં છટ્ઠા ફૂટ કહેલ છે. તથા ઉત્તર દિશામાં આવેલ ભવનથી પશ્ચિમ દિશામાં વાયવ્ય કાણુમાં આવેલ ભવનની ज० ३६
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy