SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २६८ जम्बूद्वीपप्रज्ञप्तिसूत्र मद्रासनपरिवारसहितानि वक्तव्यानि, इति, तेषां प्रासादावतंसकानां प्रमाणं भवनस्येव बोध्यम् तत्र शयनीयानि खेदापनोदार्थानि, प्रासादावतंसकेषु सर्वेषु त्यास्थानपरिषद् इति बोध्यम् । ननु भवनानि विपमाऽऽयामविष्कम्माणि भवन्ति पद्मदादि-मूलपद्मभवनानां तथा दृष्टत्वात् प्रासादस्तु समानायामविष्कम्माः दीर्घवैताढयकूटगतानां वृत्तवैताढयगतानां विजयादि राजधानीगतानां तदतिरिक्तानामपि विमानादिगतानां प्रासादानां समचतुष्कोणत्वेन समानावामविष्कम्भत्वस्य सिद्धान्तसिद्धत्वात् कथमत्र प्रासादानां भवनवत् प्रमाणं घटते ? उच्यते-'ते पासाया कोसमूसिया अद्धकोसवित्थिण्णा' इत्यस्य गाथार्द्धस्य वृत्तौ 'ते प्रासादा क्रोशमेकं देशोनम्' इति शेषः, उच्छ्रिता:-उन्नताः, अर्द्धक्रोशम्-कोशस्यार्द्धम् विस्तीर्णाः विस्तारयुक्ताः, परिपूर्णमेकं क्रोशं दीर्घा इति केचिदाहुः, तथा-जम्बूद्वीपसमासप्रकरणे 'प्राच्ये गाले भवनम् इतरेपु प्रासादाः मध्ये सिद्धायतनं सर्वाणि विजयार्द्धमानानीति श्रीमदुपरिवार सहित सिंहासन कहलेवें । उन प्रासादावतलकका प्रमाण भवन के जैसा समझलेवें । वहां खेददूर करने योग्य शयनीय, सर्व प्रासादावतंसको में आस्थान परिषद कही है ऐसा समझलेवें। शका-भवन विषम आयामविष्कम्भ वाले होते हैं, पद्महृदादि मूल पद्म भवनों में उस प्रकार देखेजाने से । प्रासाद तो समान आयाम विष्कंभ वाले होता है । दीर्घ वैतादय कूटगत, वृत्तवैताढ्य कूट गत, विजयादि राजधानीगत उनसे अतिरिक्त विमानादि गत प्रासादों के समचतुष्कोण होने से समान आयाम विष्कंभवाला होना सिद्धान्त सिद्ध है, तो यहां पर प्रासादों के भवन के जैसा भमाण किस प्रकार घटित होता है ? - उत्तर-'ते पासाया कोसमूसिया अद्धकोसवित्थिण्णा' इस गाथा की वृत्ति में 'ते प्रासादा क्रोशमेकं देशोनं' यह शेष है अर्थात वे प्रासाद कुछ कम एक कोश ऊंचे हैं, एवं आधा कोसका उसका विस्तार है। परिपूर्ण एक कोस लंबे हैं ऐसा સિંહાસને કહી લેવા. એ પ્રાસાદાવર્તસકનું પ્રમાણ ભવનના પ્રમાણે જેટલું સમજી લેવું. ત્યાં ખેદ દૂર કરવા ગ્ય શયનીય તથા સર્વ પ્રાસાદાવતંસકેમાં આસ્થાન પરિષદ્ કહેલ छ. तेभ समन * શંકા-ભવને વિષમ આયામ વિધ્વંભવાળા હોય છે. પહદાદિ મૂળ પદ્ધ ભવનમાં એ રીતે જોઈ શકાય છે. અને પ્રાસાદ સમાન આયામ વિષ્કલવાળા હોય છે. દીર્ઘ વિતાઢય કુટ ગત તેનાથી અતિરિક્ત વિમાનાદિગત પ્રાસાદે સમચતુષ્કણ હોવાથી સમાન આયામ વિધ્વંભનું દેવું સિદ્ધાંત સિદ્ધ છે તે અહીંયાં પ્રાસાનું ભવનના સરખું પ્રમાણ કેવી રીતે ઘટી શકે છે? • उत्तर-'ते पासाया कोसभूमिया अद्धकोसवित्थिण्णा' 241 यानी वृत्तिमा 'ते प्रासादा क्रोशमेकं देशोनं, मा २५ छ. अर्थात ते प्रासाही ४ माछा मे 16 २८८i -या
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy