SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सु. २३ सुदर्शनाजम्बूवर्णनम् २५९ टीका - 'कहि णं भंते !' इत्यादि - 'कहि णं भंते ! उत्तरकुरा ए २ जंबूपेढे णामं पेढे पण्णत्ते' क खलु भदन्त ! उत्तरकुरुषु जम्बूपीठं नाम पीठं प्रज्ञप्तम् ? भगवानाह - 'गोयमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं' हे गौतम! नीलवंतो वर्षधरपर्वतस्य दक्षिणेनदक्षिणस्यां दिशि 'मंदरस्स' मन्दरस्य - तन्नामक पर्वतस्य 'उत्तरेणं' उत्तरेण-उत्तरस्यां दिशि'माळवं तस्स वक्खारपव्वयस्स पच्चत्थिमेणं' माल्यवतो वक्षस्कारपर्वतस्य पश्चिमेन - पश्चिमायां दिशि 'सीयाए' सीताया: - एतन्नाम्न्याः 'महाणईए पुरथिमिल्ले' महानद्याः पौरस्त्ये पूर्व दिग्भवे 'कूले' कुले - तटे - सीताद्विभागी कृतोत्तरकुरुपूर्वार्द्ध तत्रापि मध्यभागे 'एस्थ णं उत्तरकुराए जंबूपेढे णामं पेढे पण्णत्ते' अत्र खल उत्तरकुरूणां जम्बूपीठं नाम पीठं प्रज्ञप्तम्, अस्य मानाद्याह- 'पंच जोयणसया' पञ्च योजनशतानि तत् पीठं पञ्चशतयोजनानि ' आयाम विक्खंभेणं' आयामविष्कम्भेण - दैर्घ्यविस्ताराभ्यां प्रज्ञप्तम् एवमग्रेऽपि कहिणं भंते ! इत्यादि । टीकार्थ- 'कहि णं भंते! उत्तरकुराए कुराए जंबूपेढे णामं पेढे पण्णत्ते' हे भगवन् उत्तरकुरु में जंबूपीठ नामका पीठ कहां पर कहा है ? इस प्रश्न के उत्तर में महावीर प्रभुश्री कहते हैं - 'गोयमा ! णीलवंतस्स वासहरपव्ययस्स दक्खिणं' हे गौतम! नीलवंत वर्षधर पर्वत के दक्षिणदिशा में 'मंदरस्स मंदर पर्वत के 'उत्तरेणं' उत्तर दिशाकी ओर 'मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं' माल्यवान् वक्षस्कार पर्वत के पश्चिम दिशा में 'सीयाए महाणइए पुरथिमिल्ले कूले' सीता महा नदी की पूर्व दिशा के किनार में अर्थात् दो भाग कि गइ सीता महानदी के उत्तर कुरु रूप पूर्वार्द्ध में उसके भी मध्य भाग में 'एत्थ णं उत्तरकुराए जंबूपेढे णामं पेढे पण्णत्ते' यहां पर उत्तर कुरु का जंबू पीठ नामका पीठ कहा है । अब इसका मानादि प्रमाण कहते हैं-पंच जोयणसयाई' वह पीठ पांचसौ 'कहि णं भंते' त्याहि टी४र्थ' - 'कहिणं भंते! उत्तरकुराए कुराए जंबूपेढे णामं पेढे पण्णत्ते' हे भगवन् उत्तर કુરૂમાં જ ખૂ પીઠ નામનુ પીઠ કયાં કહેલ છે ? આ પ્રશ્નના ઉત્તરમાં મહાવીર પ્રભુશ્રી કહે छे. - ' गोयमा ! णीलवंतस्स वासहरपव्त्रयस्स दक्खिणेणं' हे गौतम | नीसव ंत वर्षधर पर्व - तनी दृक्षिण दिशाभां 'मंदरस्स' भर पर्वतनी 'उत्तरेणं' उत्तर द्विशानी तर 'मालवंतस्स वक्खारपव्त्रयस्स पच्चत्थिमेणं' भाट्यवान् वक्षस् र पूर्वर्तनी पश्चिम दिशाभी 'सीयाए महाणईए पुरथिमिल्ले कूले' सीता भडानहीना पूर्व डिनारे अर्थात् मे लागभां विभक्त थयेझ सीता भड्डा नहीना उत्तर ३ ३५ पूर्वाद्धभां तेना यशु मध्य लागभां 'पत्थर्ण उत्तरकुराए जंबूपेढे णामं पेढे पण्णत्ते' त्यां उत्तर३नु यूपीठ नामनु ची उडेल छे. जोयणसयाई' ते पीठ यांन्यसो योजन हवे ते भानाहि मा ४ छे.- 'पंच
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy