SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० २३ सुदर्शनाजम्वूवर्णनम् णं मणिपेढियाए उप्पिं देवच्छंदए पंचधणुसयाई आयामविक्खंभेणं साइरेगाई पंचधणुसयाई उद्धं उच्चत्तेणं, जिणपडिमावण्णओ यच्वात्ति | तत्थ णं जे से पुरथिमिल्ले साले एत्थ णं भवणे पण्णत्ते, कोसं आयामेणं, एवमेव णवरमित्थ सयणिज्जं से सेसु पासायवडेंसया सीहासणा य सपरिवारा इति । जंबू णं बारसहिं पउमवरवेइयाहिं सव्वओ समंता संपरिक्खित्ता, वेइयाणं दणओ, जंबू णं अष्णेगं असणं जंबू णं तद्वत्ताणं सव्वओ समता संपरिक्खित्ता, तासि णं वण्णओ, ताओ णं जंबू छहिं परमवरवेइयाहिं संपरिक्खित्ता, जंबूए णं सुदंसणाए उत्तरपुरत्थिमेणं उत्तरेणं उत्तर पञ्चस्थिमेणं एत्थ णं अणाढियस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि जंबूसाहस्सीओ पण्णत्ताओ, तीसे णं पुरत्थिमेणं चउन्हं अग्गमहिसीणं चत्तारि जंबूओ पण्णत्ताओ - दक्खिणपुरत्थिमे दक्खिणेण तह अवरदक्खिणं च । अटूट्स बारसेव य भवंति जंबूसहस्साई ||१|| अणियाहिवाण पञ्च्चत्थिमेण सत्तेव होंति जंबूओ । सोलस साहसीओ चउद्दिसिं आयरक्खाणं ॥ २॥ जंबूएणं तिहिं सइए हिं वणसंडेहिं सव्वओ समता संपरिक्खित्ता, जंबूए णं पुरास्थिमेणं पण्णासं जोयणाई पढमं वणसंड ओगाहित्ता एत्थ ण भवणे पण्णत्ते, कोसं आयामेणं सो चे वण्णओ सयणिज्जं च । एवं सेसासु विदिसासु भवणा, जंबू णं उत्तरपुरस्थिमेणं पढमं वणसंडे पण्णासं जोयगाई ओगाहित्ता एत्थ णं चत्तारि क्खरिणीओ पण्णत्ताओ, तं जहा - पउमा १ पउमप्पभा २ कुमुदा ३ कुमुदप्पभा ४ ताओ णं कोसं आयामेणं अद्धकोसं विवखंभेण पंचधणुसयाई उव्वेहेणं वण्णओ, तासि णं मज्झे पासायवडेंसगा कोसं आयामेणं अद्धकोसं विक्खभेणं देणं कोसं उद्धं उच्चत्तेणं वण्णओ सीहासणा सपरिवारा, एवं सेसासु विदिसासु, गाहा - पउमा पउमप्पभा चेत्र, कुमुदा कुमुदप्पहा ! उप्पलगुम्सा णलिणा, उप्पला उप्पलुजला ॥१॥ २५५
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy