SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३८ जम्बूद्वीपप्रज्ञप्तिसूत्रे देवीण य अञ्चणिज्जाओ वंदणिज्जाओ पूणिज्जामो सकारणिज्जाओ सम्माणगिज्जाभो कल्लाणं मंगलं देवयं चेडयं पज्जुवासणिज्जाओ' इति, एतच्छाया-तस्य खलु माणवकचैत्यस्य स्तम्भस्य उपरि पट् क्रोशानवगाह्य अधोऽपि पदक्रोशान् वर्जयित्वा मध्ये अईपञ्चमेषु योजनेषु अत्र खलु वहूनि सुवर्णरूप्यमयानि फलकानि प्रज्ञशानि, तेषु खलु बहवो वनमया नागदन्तकाः प्रज्ञप्ताः, तेपु खलु वहनि रजतमयानि शिक्यकानि प्रज्ञप्तानि, तेपु खलु बहवो पत्रमया गोलकवृत्तसमुद्गकाः प्रज्ञप्ताः, तेषु खलु वहनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति, यानि खलु यमकयोदेवयोः अन्येषां च कहनां वानमन्तराणां (व्य. न्तराणां) देवानां च देवीनां च अर्चनीयानि वन्दनीयानि पूजनीयानि सत्करणीयानि सम्माननीयानि कल्याणं मङ्गलं दैवतं चैत्यं पयुपासनीयानि इति, एस.व्याख्या छायागम्या, नवरम्-गोलकवृत्तसामुद्गका:-गोलक:-वर्तुलोपलस्तद्वद्वृत्त :-"तुलाः सद्का:-समुद्गाः सुगन्धिद्रव्यविशेपसम्पुटकाः, त एव समुद्गमाः, अर्चनीयानि-चन्दनादिना, वन्दनीयानि-स्तुत्यादिना, पूजनीयानि-पुष्पादिना, सत्करणीयानिवस्त्रादिन , सम्माननीयानि बहुमानकरणात् , कल्याणं मङ्गलं दैवतं चैत्यमिति पर्युपासनीयानि-सेवनीयानीति, एनदाशातनामयेनैव तत्र देवा युवतिभिर्देवीभिः सम्भोगादिकं नाचजाओणं जमगाणं देवाणं अन्नेसिं च बहूर्ण बाणमंतराणं देवाण य देवीणव अच्चणिज्जाओ वंदणिज्जाओ पूणिज्जाओ सकारणिज्जाओ सम्माणणिजाओ' इति. __ वह माणवक चैत्य स्तंभ के ऊपर के छ कोस तथा नीचे के छ कोस को वजित कर मध्य के साडे चार योजन पर अनेक सुवर्णरूप्य मय फलक कहे हैं उसमें अनेक वज्रमय खीले कहें हैं उसमें अनेक रजतमय शिके कहे हैं। उसमें अनेक गोल वर्जल सगुद्गक-सुगन्धि द्रव्य विशेष के सम्पुट कहे हैं । उसमें अनेक जिनसक्थि-जिनकी हड्डियां रखी हुई है जो यमक देव के एवं अन्य अनेक वानव्यन्तर जाति के देव एवं देवियों के अर्चनीय, वंदनीय, पूजनीय, सत्कारणीय, सम्माननीय, कल्याणस्वरूप, मङ्गलस्वरूप, देवतस्वरूप उपासनीय कही है। इनकी आशातना के भयसे ही वहां देव देवि के साथ सम्भोगादि का आचरण नहीं करते। मित्ररूप देवादि हास्य क्रीडादि भी नहीं करते। देवीण य अच्चणिज्जाओ वंदणिज्जाओ, पूयणिज्जाओ सम्माणणिज्जाओ सक्कारणिज्जाको इति' मे માવક ચેત્યસ્તંભની ઉ રના છ કેસ તથા નીચેના છ કેસને છોડીને વચલા સાડા ચાર જન પર અનેક સુવર્ણ રૂપ્યમય ફલકે–પટિયા કહ્યા છે. તેમાં અનેક વજમય ખીલાઓ કહેલ છે, તેમાં અનેક રજતમય શીકાઓ કહેલ છે. તેમાં અનેક ગોળ વર્તુલ સમુદ્ગકસુગન્ધિ દ્રવ્ય વિશેષના સંપુટે કહેલ છે, તેમાં અનેક જીનસકિથ-જનના હાડકાઓ રાખેલ છે. જે યમક દેવના તેમજ બીજા અનેક વાનવ્યન્તર જાતના દેવ તથા દેવિના અર્ચનીય વંદનીય, પૂજનીય, મંગલસ્વરૂપ, દેવતસ્વરૂપ ઉપાસનીય કહેલ છે. તેમની આશાતના થવાના ભયથી જ ત્યાં દેવે દેવિયેની સાથે સંભેગાદિનું આચરણ કરતા નથી મિત્રરૂપ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy