________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० २ पद्मदनिरूपणम्
१३
9
'तस्स णं पउम चउद्दिसि चत्तारि तिसोवाणपरिस्वगा' तस्य खलु पद्मदस्य चतुर्दशि चत्वारि त्रिसोपानप्रतिरूपकाणि त्रयाणां सोपानानाम् आगेहावरोह साधनानां समाहारः त्रिसोपानं सोपानपङ्क्तित्रयं तद्वत्वे त्रिसोपानानि एकैकस्यां दिशि तिस्रस्तिस्रः सोपान पयः तान्येव प्रतिरूपकाणि मुन्दराकारसम्पन्नानि अत्र विशेषणपरप्रयोगः प्राकृतत्वात् तानि त्रिमोपानप्रतिरूपकाणि 'पण्णत्ता' प्रज्ञप्तानि तेषां 'दण्णावासो' वर्णावासः वर्णन पद्धतिः 'भाणियन्योति' भणितव्यः - वक्तव्य इति, स यथा- 'बदामया निम्मा रिामया पट्टाणा, वेरुलियामया संभा, मुवण्णरुपमया फलगा, वदरामया संधी, लोहितवखमईओ सूईओ, नाणामणिमया अवलंबणा, अवलंबणवाहाओ" एतच्छाया - "वज्रमयाः नेमाः रिष्टमयानि प्रतिष्ठानानि वैडूर्यमयाः रतम्भाः सुवर्णरूप्यमयानि फलकानि वज्रमयाः सन्धयः, लोहिताक्षमय्यः सूचयः, नानामणिमयानि अवलम्वनानि अवलम्वनवाहाः" इति ।
एतदाख्या - तेपां त्रिसोपानप्रतिरूपकाणां नेमा: हारभूमिभागादूर्ध्वं निष्क्रामन्तः प्रदेशाः चन्नमयाः वज्ररत्नमयाः प्रतिष्ठानानि - मूलपादाः रिष्टमयानि रिप्टरत्नमयानि, स्तपञ्चम सूत्र से जान लेना चाहिये (तस्मणं पदहस्त चउद्दिसिं चत्तारि तिसो. वाणपडिवा पण्णत्ता) उस पद्मद की चारों दिशाओं में सुन्दर २ त्रिसोपान - सोपानत्रय है अर्थात् एक दिशा में तीन २ सुन्दर २ सीडियां हैं (वण्णावासोभाणिपव्वोत्ति-तेनिणं तिसोवाणपडिख्वगाणं पुरओ पत्ते २ तोरणा पण्णत्ता, तेणं तोरणा णाणामणिसा, तत्तणं पडसहर बहुमज्ज्ञदेसभाए एत्थ महं एगे पण्णत्ते) इन त्रिसोपान प्रतिरूपकों का वर्णावास वर्णनपद्धति - यहां कह लेना चाहिये जो कि इस प्रकार से हैं 'वइरामया निम्मा, रिट्ठामचा पड़हाणा, वेळलियामया खंभा, सुवण्णरुपमया फलगा, वइरासया संधी, लोहितक्खमईओ सईओ, नाणामणिमया अवलंत्रणा अवलंबणवाहाओ' इन पदों को व्याख्या इस प्रकार से है-इन त्रिसोपान प्रतिरूपकों के जो नेम-द्वारा भूमिभाग
हि वर्णन तुर्थ सूत्रभांथी लगी सेवु' लेखे, 'तस्स णं परमद्दहस्स चउदिसिं चत्तारि तिसोवाणपढिवा पण्णत्ता' ते झाड़हनी थे।मेर सुंदर-सुंदर विसोपानत्रयी है. भेटी हरेट दिशाभां प्राशुत्रा सुंदर सोपान पंक्तियो छे. 'वण्णावासो भाणियन्वोत्ति - तेसिणं तिसोत्राणपडिवगाणं पुरओ पत्तेयं २ तोरणा पण्णत्ता, तेणं तोरणा णाणामणिमया, तस्स णं पउमद्दहस्स बहुमज्यसभाए एत्थ महं एगे पउमे पण्णचे' से त्रिसोपान प्रतियोनी वर्षान पद्धति मगे अत्रे स्पष्टता आवश्यक छे. ते मा प्रभा छे - 'वइरोमया निम्मा, रिट्ठामया पट्टाणा, वेरुलियामया खंभा, सुवण्णरुप्पमया फलगा, वइरामया संधी, लोहितम्व मईओ, सूईओ, नाणा मणिमया अवलंत्रणा अवलंव्यण वाहाओ' मे पहानी व्याभ्या या प्रमाणे छे. એ ત્રિસેાપાન પ્રતિરૂપકાના જે નેમા-દ્વારભૂમિ ભાગથી ઉપરની તરફ ત્થિત પ્રદેશ છે તે १४भय छे, शेभनु' प्रतिष्ठान-भूायाह- रिष्ट रत्नभय छे. स्तल वैडूर्य रत्नभय छे.
४