SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २१ यमका राजधान्योवर्णनम् बोध्याः, ताश्च मूलप्रासादतश्चतसृषु दिक्षु पद्मानामिव परिवेष्टनरूपा बोध्याः, न पुनः सूचिश्रेणिरूपाः, तत्र प्रथम-प्रासादपक्ति पाठ एवम्-'सेणं पासायवडेंसए अण्णेहिं चउहिं तदद्धच्चत्तपमाणमित्तेहिं पासायवडेंसएहिं सवओ समंता संपरिक्खित्ते' एतच्छाया-स खलु मासादावतंसमोऽन्यैश्चतुर्भिस्तदोच्चत्वप्रमाणमात्रैः प्रासादावतंसकैः सर्वतः समन्तात् संपरिक्षिप्त एतव्या या-स:- मूलप्रासादावतंसकः खलु अन्यैः-स्वातिरिक्तैः चतुर्भिः तदोच्चत्वप्रमाणमात्रैः-अत्रोच्चत्वशब्द उत्सेधपरः, प्रमाणशब्दश्च विष्कम्भायामपरः, तेन तस्मात्मूलप्रासादात् मूलप्रासादमपेक्ष्येत्यर्थः, अर्द्धस्-उच्चत्वम्-उत्सेधः, प्रमाणमात्रं-प्रमाणमानं तदेव प्रमाणमात्रम् विष्कम्भायारूपप्रमाणमेन च येषां तादृशैः प्रासादावतसकैः सर्वतः-सर्वदिक्षु समन्तात्-सर्वविदिक्षु संपरिक्षिप्तः-परिवेष्टितः, एषां संपरिक्षेपप्रासादानामुच्चत्वादिकं तु सूत्रकारः साक्षादेवाह-'एकतीसं' इत्यादि-ते खलु प्रासादावतंसकाः 'एकतीसं' एकत्रिंशतम्-एकत्रिंशत्संख्यानि 'जोयणाई' योजनानि 'कोसं च' क्रोश एक क्रोशं च 'उद्धं उच्चत्तेणं' ऊर्ध्वमुच्चत्वेन, 'साइरेगाई' सातिरेकाणि-अर्द्धक्रोशाधिकानि 'अद्धसोलस जोयणाई' अर्द्धषोडशयोजनानि-साईपञ्चदशयोजनानि 'आयामविक्खंभेणं' आयामविष्कम्भेण-दैय-विस्तारभ्याम् १, अथ 'विइयपासायपंती' द्वितीयप्रासादहैं- एवं' मूलपासादावतंसक के समान 'पालाय पंतीओ' परिवारभूत प्रासाद पंक्तियों का वर्णन समजलेवें । उसका वर्णन जीवाभिगम सूत्र से जानलेवें। वे पंक्तियां मूलप्रासादले चारों दिशामें पद्मों के समान परिवेष्टन रूप समजलेवें सूचि के श्रेणि समान न समजें __ वहां प्रथम प्रासादपंक्ति का वर्णनरूप पाठ इस प्रकारहै-'से णं पासायवडेंसए. चउहिं तदुच्चत्तपमाणमिन्तेहिं पासायव.सएहि सव्वओ समंता संपरिक्खित्ते' वह सूल प्रासादावतंसक दूसरे उसले अर्धा ऊंच्चत्वममाण वाले चार प्रासादावतंसकों से सर्व दिशाने अर्थात् चारों ओर परिवेष्टित ऐसे कहे गए हैं। वे परिवेष्टित प्रासादों के उच्चत्वादि स्वयं कहते हैं- प्रासादावतंसक 'एक तीसं' इकतीस 'जोयणाई कोसं च उद्धं उच्चत्तण' योजन एवं एक कोस उपर 'एवं भूख प्रासादासनी. समान 'पासाय पंतीओ' परिवार भूत प्रासा पति ચેનું વર્ણન સમજી લેવું. તે પ્રાસાદ પંક્તિ મૂલ પ્રાસાદની ચારે દિશામાં કમળની જેમ વીંટળાયેલ સમજી લેવી એની પંક્તિ પ્રમાણે ન સમજે. त्या पाडसी प्रासातिन वर्णन ३५ ५४ मा प्रभारी छे. 'से णं पासायव.सए अण्णेहिं चउहि त च्चत्तपमाणमित्तेहिं पासायवडे सएहिं सव्वओ समंता संपरिक्खित्ते તે મળ પ્રાસાદાવતંસક બીજા તેનાથી અધેિ ઉંચાઈ વાળા ચાર પ્રાસાદાવત સકેથી ચારેય દિશામાં અર્થાત્ ચારે તરફ વીંટળાયેલ કહ્યા છે. તે વીંટળાયેલ પ્રાસાની ઉંચાઈ વિગેરે समाधी ४थन स्वय सत्र ४३ छे. ते प्रासाहात 'एकतीसं' मेनीस 'जोयणाई
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy