SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २१ यमका राजधात्योवर्णनम् २०३ जहा-किण्हे हिं-जाव सुकिल्छेहि' तद्यथा-कृष्ण विच्छुक्लैः-कृष्णादिवर्णवर्णनप्रकारः षष्ठसूत्रानुसारेण वोध्यः। अथैतेषां कपिशीर्षकाणां मानाधाह-'ते णं कविसीसगा' तानि खलु कपिशीर्षकाणि 'अद्धकोसं आयामेणं' अर्द्धक्रोशम् आयामेन-दैर्येण, 'देसूर्ण' देशोनं-- किश्चिद्देशेन इसितम् 'अद्धकोसं उद्धंउच्चत्तेणं' अर्द्धक्रोशम् ऊर्ध्वम् उच्चत्वेन-उन्नतत्वेन प्रज्ञतानि एवमग्रेऽपि, 'पंच धणुसयाई' पञ्च धनुः शतानि-पञ्च शतधनूंपि 'बाहल्लेणं' वाहल्येन पिण्डेन 'सव्वमणिमया' सर्वमणिमयानि सर्वात्मना मणिमयानि-पद्मरागादि मणि निर्मितानि, 'अच्छा' अच्छानि-आकाशस्फटिकवन्निर्मलानि, अथ यमिकाराजधान्याः कियन्ति द्वाराणि सन्तीत्याह-'जमिगाणं' इत्यादि-'जमिगाणं' यमिकयो-यमिका नाम्न्योः 'रायहाणीणं एगमेगाए' राजधान्योः एकैकस्यां-प्रत्येकं 'वाहाए' वाहायां-पाव 'पणवीसं पणबीस' पञ्चविंशं २ पञ्चविंशत्यधिकं, 'दारसयं' द्वारशतं-द्वाराणां शत-शतसंख्यानि द्वाराणि आकार वाले प्राकार के अग्रभागसे 'उवलोहिया' शोभित किस प्रकारकी शोभा से युक्त थे? सो कहते हैं-'तं जहा किण्हेहिं जाव सुकिल्लेहिं' कृष्णवर्णवाले यावत् शुक्लवर्णवाले कृष्णादिवर्ण का वर्णन प्रकार छठे सूत्र से समझ लेवें। अब कपिशीर्ष का मानादिका वर्णन करते हैं 'तेणं कपिसीसगा' वह कपिशीर्षक-प्रासादाग्र भाग 'अद्धकोसं आयामेणं' अर्धा कोसका आयाम वाला देसूणं अद्धकोसं उद्धं उच्चत्तेणं' कुछ कम आधा कोस ऊपर की ओर से ऊंचा कहा है 'पंचधणुसयाई बाहल्लेणं' पांचसो धनुष योहल्य मोटाइवाला कहा है 'सव्वमणिमया' सर्वप्रकार मणिमय कहा है 'अच्छा' आकाश एवं स्फटिक सदृश निर्मल कहा है। अब यमिका राजधानी के द्वार संख्या कहते हैं'जमिगाणं रायहाणीण' यमिका नामकी राजधानीके 'एगमेगाए वाहाए' प्रत्येक पाश्चमें 'पणवीसं पणवीसं' पचीस पचीस अधिक 'दारसयं' सोद्वार प्रा२ना मलायी ‘उवसोहिया' शमायभान् छ. वी शमायी सुशालत त ? मे हेवामा सावे छ. 'तं जहा किण्हेहिं जाव सुकिल्लेहिं ४१ वर्ष मायावत् स वाणा, કણાદિ વર્ણનું વર્ણન છઠ્ઠા સૂત્રથી સમજી લેવું. वे पिशाषना भानानि वर्णन ४२वामा मात्र छ.-'तेणं कविसीसगा' तपि. शीष पासाहायमास 'अद्धकोसं आयामेणं' अर्धा न मायामामा छ. 'देसूणं अद्धकोसं उद्धं उच्चत्तेणं' मर्धा 18 ५२नी मानु या छ. 'पंचधणुसयाई बाहल्लेणं' पांयसे। धनुष જેટલી બાહલ્ય–જાડાઈ વાળા કહેલ છે. “અછા' આકાશ અને સ્ફટિક જેવા નિર્મળ કહેલ છે. હવે યમિકા રાજધાનીના દ્વારની સંખ્યા કહે છે 'जमिगाणं रोयहाणीणं' यभिड धानीना 'एगामेगाए बाहाए' ४२४ ५४माम 'पण वीसं पणवीसं' पयास पसीस मधि४ 'दारसयं सेवा सो वा । छे. अर्थात ४३४ બાજુ સવાસે સવાસે દરવાજાઓ quત્ત' કહેવામાં આવેલ છે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy