________________
१९४
--- -- - - जम्बूद्वीपप्रशप्तिसूत्रे अथानयो राजधान्यौ प्रश्नोत्तराभ्यां वर्णयितुमाह -
मूलम्-कहि णं भंते ! जमगाणं देवाणं जमिगाओ रायहाणीओ पण्णत्ताओ?, गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं अणमि जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहिता एत्थ णं जमगाणं देवाणं जमिगाओ रायहाणीओ पण्णत्ताओ बारस जोयणसहस्साइं आयाविक्खंभेणं सत्त तीसं जोयणसहस्साइं णव य अडयाले जोययसए किंचि विसेसाहिए परिक्खेवेणं, पत्तेयं२ पायारपरिक्खित्ता, ते णं पागारा सत्ततीसं जोयणाइं अद्धजोयणं च उद्धं उच्चत्तेणं, मूले-अद्धतेरसजोयणाई विक्खंभेणं, मज्झे छसफोसाइं जोयणाई विक्खंभेणं, उवरि-तिणि स अद्धकोस इं जोयणाइं विक्खंभेणं, मूले-वित्थिण्णा, मज्झे संखित्ता, उपि तणुआ, बाहि-त्रट्टा, अंतो-चउरंसा, सव्वरयणामया अच्छा,
तेणं पागारा णाणाविहपंचवण्णमणीहि कविसीसएहिं उवसोहिया, तं जहा-किण्हेहिं जाव सुकिल्लेहि, ते णं कविसीसगा अद्धकोसं आयामेणं देसूणं अद्धकोसं उद्धं उच्चत्तेणं पंच धणुसयाई बाहल्लेणं सव्वमणिमया अच्छा जमिगाणं रायहाणीणं एगमेगाए बाहाए पणवीसं पणवीस दारसयं पण्णत्तं, ते णं दारा बावदि जोयणाई अद्धजोयणं च उद्धं उच्चत्तेगं इकतीसं जोयणाई कोसं च विखंभेणं तावइयं चेव पवेसेणं, सेया वरकणगथूभियागा एवं रायप्पसेणइज्जविमाण वत्तव्वयाए दार वण्णओ जाव अट्ठमंगलगा इंति, . . . ..
जमिगाणं रायहाणीणं चउदिसि पंच पंच जोयणसए अबाहाए चत्तारि वणसंडा पण्णत्ता, तं जहा-असोगवणे.१ सत्तिवण्णवणे २ चंपगवणे ३ चूयवणे ४, ते णं वणसंडा साइरेगाई बारस जोयणसहस्साइं आयामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं पागारपरिक्खित्ता किण्हा वणसंडवण्णओ भूमीओ पासायवडेंसगा य भाणियब्वा, जमिगाणं रोयहाणीणं अंतो वहुसमरमणिज्जे भूमिभागे पण्णत्ते, वण्णगोत्ति, तेसिं णं बहु