SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १८० जम्बूद्वीपप्रज्ञप्तिसूत्रे कुराए णं भंते! कुराए केरिसए आयारभाव पडोयारे पण्णत्ते ?, गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, एवं पुव्ववष्णिया जच्चेव सुसम - सुसमावतव्वया सच्चेव णेयव्वा जाव पउमगंधा १ मियगंधार अममा३ सहा४ तेतली५ सर्णिचारी६ ॥ सू० १९ ॥ छाया -क्व खलु भदन्त ! महाविदेहे वर्षे उत्तरकुरवो नाम कुरवः प्रज्ञप्ताः ? गौतम ! मन्दरस्य पर्वतस्य उत्तरेण नीलवतो वर्षधरपर्वतस्य दक्षिणेन गन्धमादनस्य वक्षस्कार पर्वतस्य पौरस्त्येन माल्यवतो वक्षस्कारपर्वतस्य पश्चिमेन अत्र खल उत्तरकुरवो नाम कुरवः प्रज्ञप्ताः, प्राचीनप्रतीचीनायताः उदीचीनदक्षिणविस्तीर्णाः अर्द्धचन्द्रसंस्थानसंस्थिताः एकादशयोजन - सहस्राणि अष्ट च द्वाचत्वारिंशानि योजनशतानि द्वौ च एकोनविंशतिभागौ योजनस्य विष्कम्भेणेति, तासां जीवा उत्तरेण प्राचीनप्रचीतीनायता द्विधा वक्षस्कारपर्वतं स्पृष्टा, तद्यथापौरस्त्यया कोटया पौरस्त्यं वक्षस्कारपर्वतं स्पृष्टा, एवं पाश्चात्यया यावत् पाश्चात्यं वृक्षस्कारपर्वतं स्पृष्टा, त्रिपञ्चाशतं योजनसहस्राणि आयामेनेति, तासां खलु धनुः दक्षिणेन पष्टि योजनसहस्राणि चत्वारि च अष्टादशानि योजनशतानि द्वादश च एकोनविंशतिभागान योजनस्य परिक्षेपेण, उत्तरकुरूणां खल भदन्त ! कुरूणां कीदृशकः आकार भाव प्रत्यवतारः प्रज्ञप्तः, गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, एवं पूर्ववर्णिता चैव सुपमपमा चक्तव्यता सैंच नेतव्या यावत् पद्मगन्धाः १ मृगगन्धाः २ अममाः ३ सहाः ४ तेतलिनः ५ शनैश्चारिणः ६ ।। सू० १९ ॥ टीका- 'कहि णं भंते 1 महाविदेहे' इत्यादि, 'उत्तरकुरा णामं कुरा पण्णत्ता' इत्यन्तम् छाया गम्यस्, 'पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया इकारस उत्तरकुरुनिरूपण 'कहिणं भंते! महाविदेहे वासे' टीकार्थ- गौतमस्वामीने इस सूत्र द्वारा प्रभु से ऐसा पूछा है - (कहि णं अंते ! महाविदेहे वासे उत्तरकुरा णामं कुरा पण्णत्ता) हे भदन्त ! महाविदेहक्षेत्र में उत्तरकुरु नामका क्षेत्र कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते है (गोयमा ! नंदरस्त पचयस्स उत्तरेणं णीलवंतास वासहरपव्वयस्सदक्खिणं गंधमायणस्स वक्खारपन्चयस्स पच्चत्थिमेणं एत्थ णं उत्तरकुरा णामं ઉત્તરકુરુ-નિરૂપણુ 'कहिणं भंते! महाविदेहे वासे इत्यादि रीडार्थ- गौतमे या सूत्र वडे असुने येवो अश्न ये है- 'कहि णं भंते ! महाविदेहे वासे उत्तरकुरा णामं कुरा पण्णत्ता' महाविदेह क्षेत्रमां उत्तर नाभ क्षेत्र या स्थजे यावेस छे ? मेना वाणसा अलु हे छे- 'गोयमा ! मंदरस्स पव्त्रयस्स उत्तरेणं णीलरंतरस वासहर पव्वयस्स दक्खिणेणं वक्खारपव्त्रयस्स पच्चत्थिमेणं उत्तरकुरा णामं कुरा पण्णत्ता' हे गौतम!
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy