SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १८ गन्धमादनवक्षस्कारपर्वतनिरूपणम् १७५ इति परस्परमुत्तरदक्षिणभाव इति, अत्र पञ्चशतयोजनविस्ताराण्यपि कूटानि क्रमहीयमानेपि गन्धमादनपर्वते यन्मान्ति तत् सहस्राङ्ककूटान्यनुसृत्य बोध्यम् । अथैषां सप्तानां कूटानामधिप्टातृस्वरूपं निरूपयितुमाह-'फलिह लोहियक्खेसु भोगंकर भोगवईओ देवयाओ सेसेसु सरिसणामया देवा' स्फटिक लोहिताक्षयोरित्यादि-तत्र स्फटिक लोहिताक्षयोः पञ्चम पष्ठयोः कूटयोः क्रमेण भोगङ्करा भोगवत्यौ देवते द्वे दिक्कुमायौँ तदधिष्ठान्यौ वसतः, शेषेषु तदतिरिक्तेषु पञ्चसु कूटेषु सादृशनामकाः तत्तत्कूटसदृशनामकाः देवाः तदधिष्ठातारो देवाः परिवसन्ति, 'छसु वि पासायवडेंसगा रायहाणीओ विदिसामु' षट्स्वपि षट् स्वेवकूटेषु मासादावतंसकाः तत्तत्कटाधिष्टातृदेववासयोग्य उत्तमप्रासादाः प्रज्ञप्ताः, तथाऽमीषां देवानां राजधान्या अधिपतिवसतयोऽसङ्ख्याततमे जम्बूद्वीपे विदिक्षु वायव्यकोणेषु प्रज्ञप्ताः। अधुनाऽस्य नामार्थं प्रश्नोत्तराभ्यां निरूपयितुमाह-'से केणटेणं भंते ! एवं वुच्चइ' 'अथ केनार्थेन भदन्त !' इत्योदि-हे भदन्त ! केन अर्थेन कारणेन एवम् इत्यम् उच्यते कथ्यते 'गंधमायणे वक्खारपव्वए २ ?' गन्धमादनो वक्षस्कारपर्वतः २ ? इति, भगवानुसरमाहगोयमा !' गौतम ! 'गंधमायणस्स णं वक्खारपब्धयस्स गंधे से जहाणामए' गन्धमादनस्य है। इस तरह परस्पर में उत्तर दक्षिण भाव कहा गया है । स्फटिककूट और लोहिताक्षकूट इन दो कूटों के ऊपर भोगंकरा और भोगवती ये दो दिक्कुमारिकाएं रहती है । याकी के और समस्त कूटों पर कूटों के अनुरूप नामवाले देव रहते हैं । (छसु वि पासायवडेंसगा रायहाणीओ विदिसासु) छह कूटों के ऊपर ही प्रासादावतंसक है-उस उस कूट के अधिष्ठायकदेवों के निवासकरने योग्य उत्तमप्रासाद हैं तथा इन इन देवों की राजधानियां असंख्यातवेभाग प्रमाण जम्बूद्वीप में वायव्यकोणों में है (से केणटेणं भंते ! एवं बुच्चइ गंधमायणे वक्खारपव्वए २) हे भदन्त ! आपने इस पर्वत का नान 'गन्धमादन वक्षस्कार पर्वत ऐसा किसकारण से कहा है ? उत्तर में प्रभु कहते हैं (गोयमा ! गंधमायणस्स ण वक्खारपव्वयस्स गंधे से जहाणामए कोहपुडाणवा जाव पीसिज्जमाणाण ઉપર ભેગંકરા અને ભગવતી એ બે દિકુમારિકાઓ રહે છે. શેષ સર્વ કૂટો ઉપર ફૂટ भुमनामा । २8 छ 'छ7 वि पासायवडेप्सगा रायहाणीओ विदिसासु' १ टे.नी ઉપર જ પ્રાસાદાવતુંસક છે. તત્ તત્ કૂટના અધિષ્ઠાયક દેવાના નિવાસ માટે ગ્ય ઉત્તમ પ્રાસાદે છે, તેમજ તત્ તત્ દેવની રાજધાનીઓ અસંખ્યાતમા ભાગ પ્રમાણ જંબુદ્વીપમાં वायव्य अभी छे. 'से देणद्रेण भंते ! एवं वुच्चइ गंधमायणे वक्खारपव्वए २३ मत! . આપશ્રી એ આ પર્વતનું નામ “ગન્ધમાદન વક્ષસ્કાર પર્વત એવું શા કારણથી કહ્યું છે? मेनामा प्रभु ४ छ 'गोयमा! गंधमायणस्स णं वक्खारपव्ययस्स गंधे से जहा णामए कोट्ठपुडाण वा जाव पीसिज्जमाणाण वा उक्किरिज्जमाणाण वा विकिरिज्जमाणाण वा परिभुज्ज. माणाण वा जाव ओराला मणुण्णा जाव गंधा अभिणिस्सर्वति भवेयारूवे ? णो इणद्वे समढे
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy