SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- चतुर्थवक्षस्कारः सू० १७ महाविदेहवर्धस्वरूपनिरूपणम् १५९ देन 'लवण समुद्रम्' इति सङ्ग्राह्यम् स्पृष्टा एवम् अनेन प्रकारेण पाश्चात्यया यावत् यावत्पदेन - " कोटया पाश्चात्यं लवणसमुद्रमिति संग्राह्यम् स्पृष्टा 'एग जोयण सय सदस्सं आया मेणंति' एकं योजनशतसहस्रमायामेन दैर्येणेति, 'तस्स धंणु' तस्य महाविदेहस्य वर्षस्य खलु धनुः 'उभओ पासिं उत्तरदाहिणेणं' उभयोः द्वयोः पार्श्वयोः उत्तरदक्षिणेन भागेन ' एवं जोयणसयसहस्सं अट्ठावण्णं' एकं योजनशतसहस्रम् अष्टपञ्चाशतं च 'जोयणसहस्साई एगं च तेरमुत्तरं ' योजनसहस्राणि एकं च त्रयोदशोत्तरं त्रयोदशाधिकं 'जोयणसयं' योजनशतं 'सोलस य एगूणवीस भागे जोयणस्स किंचि विसेसाहिए परिक्खेवेणंति' षोडश च एकोनविंशतिभागान योजनस्य किञ्चिद्विशेषाधिकान् परिक्षेपेणेति अत्राधिकपदेन सार्द्धाः षोडशकला ग्राह्याः । अथ महाविदेवस्य भेदान्निरूपयितुमाह- 'महाविदेहेणं वासे चउव्विहे चउप्पडोयारे पण्णत्ते, तं जहा - पुण्त्रविदेहे १ अवरविदेहे २ देवकुरा ३ उत्तरकुरा ४' महाविदेहः खलु वर्षे चतुर्विधं चतुष्प्रकारकं पूर्वविदेहादेर्महाविदेहत्वेन व्यवह्रियमाणत्वात् अत एव चतुष्प्रत्यवतारं जीवा इसकी मध्यभाग में अर्थात् मध्यगत जीवा - पूर्व पश्चिम की ओर दीर्घ है यह अपनी पूर्वकोटि से पूर्वदिग्वर्ती लवणसमुद्रको और पश्चिम कोटिसे पश्चिम दिग्वर्ती लवणसमुद्र को छूती है इसकी दीर्घता का प्रमाण १ लाख योजन का है । (तस्स घणु उभओ पासिं उत्तर दाहिणेणं एवं जोयणसय सहस्सं अट्ठावणं जोयणसहस्सा एर्गं च तेरसुत्तरं जोयणसयं सोलस य एगूणबी सहभाए जोयणस्स किंचिविसे साहिए परिक्खेवेणंति) इस महाविदेह क्षेत्रका धनुपृष्ठ परिक्षेपकी अपेक्षा दोनों पार्श्वभागों में उत्तर दक्षिण में एक लाख अठावन हजार एक सौ तेरह योजन और एक योजन के १९ भागों में से कुछ अधिक १६ भाग प्रमाण है १५८११३ अर्थात् १६ ॥ कला प्रमाण है (महाविदेहेणं वासे चउविहे चउडोयारे पण्णत्ते) यह महाविदेह क्षेत्र चतुष्प्रत्यवतार वाला चार भेदों वाला कहा गया है (तं जहा) जैसे - ( पुत्र्वविदेहे १ 'अवरविदेहे २, देवकुरा ३, જીવા પૂર્વ પશ્ચિમ તરફ દીઘ છે. એ પેતાની પૂર્ણાંકાર્ટિથી દિગ્વી લવણ સમુદ્રને અને પશ્ચિમ કોટિથી પશ્ચિમ દ્વિગ્નતી લવણુ સમુદ્રને સ્પશી રહી છે. એની દીતાનુ प्रभाणु १ श्रेष्ठ साथ योजन भेटसु छे. 'तस्स धणु उभओ प सिं उत्तरदाहिणेणं एवं जोयणसयसहस्सं अट्ठावण्णं जोयणसहस्साइं एगं च तेरसुत्तरं जोयणसयं सोलसय एगूणवी सहभाए जोयणस्स किंचिविसेसाहिए परिक्खेवेणंति' मा भड्डाविहेड क्षेत्रनु धनुःपृष्ठ परिक्षेपनी અપેક્ષાએ અને પા ભાગેામાં ઉત્તર-દક્ષિણમાં એક લાખ અઠાવન હજાર એક સે તેર ચેાજન અને એક ચેાજનના ૧૯ ભાગે માંથી કંઇક વધારે ૧૬ ભાગ પ્રમાણુ છે ૧૫૮૧૧૩૧૪ भेटले } १९॥ ४दा प्रभाणु छे 'महाविदेहेणं वासे चउव्विहे चउपडोयारे पण्णत्ते' मा भा વિદેહ ક્ષેત્ર ચતુષ્પત્યવતાર યુક્ત ચાર ભેદ યુક્ત કહેવામાં 'पुत्रविदेहे १ अवरविदेहे २, देवकुरा ३, उत्तरकुरा ४' - આવેલ છે. તું લઠ્ઠા' જેમકે पूर्वविद्वे, पश्चिम विद्वे,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy