SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १६ तिगिच्छदात् दक्षिणेन प्रवहमाननदीवर्णनम् १५३ चेव चुल्लहिमवंतकूडाणं उच्चत्त विक्खंभपरिक्खेवा' 'य एवे' त्यादि-य एवं क्षुद्रहिमवत्कूटानाम् उच्चत्व विष्कम्भपरिक्षेपः-उच्चत्वविष्कम्भाभ्यां सहितः परिक्षेपस्तथा पूर्ववर्णितःपूर्व वर्णितः-उक्तः स एवैषामपि बोध्या, तथा 'रायहाणी अ सच्चेव णेयच्या' राजधानी सा एव पूर्वोक्तैव इहापि अस्मिन् निषधकूटप्रकरणेऽपि नेतव्या ग्राह्या, यथा-क्षुद्रहिमवत्पर्वतकूटस्य दक्षिणेन तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिञ्जम्बूद्वीपे क्षुद्रहिमवती नाम्नी राजधानी तथेहापि निपधनाम राजधानी बोध्येति, अथास्य नामार्थ प्रश्नोत्तराभ्यां निर्दिशति ‘से केणटेणं भंते ! एवं वुच्चइ णिसहे वासहरपवए२ ?' अथ केनार्थेन भदन्त ! एवमुच्यते निपधो वर्षधरपर्वतः २ उत्तरसूत्रे भगवानाह-'गोयमा !' हे गौतम ! 'णिसहे गं वासहरपव्वए बहवे कूडा णिसहसंठाणसंठिया उसमसंठाणसंठिया' निपधे खलु वर्षधरपर्वते बहूनि कूटानि तानि कीदृशानि? इत्याह-निषधसंस्थानसंस्थितानि तत्र नितरां सहते स्कन्धे पृष्ठे वा न्यस्तं भारमिति निपधः-वृषभः पृषोदरत्वादयं साधुः, तत्संस्थानसंस्थितानि तवाकाराणि एतदेव शब्दान्तरेणाह-वृषभसंस्थितानि, 'णिसहे य इत्थ देवे महिद्धिए जाव (जो चेव क्षुलहिमवंतकूहाणं उच्चत्त विक्खंभ परिक्खेवो) पुत्ववण्णिी रायहाणी य सच्चेव इहंवि णेयव्वा) पहिले जो क्षुद्रहिमवत् पर्वत के नौ कूटों की उच्चता विष्कम्भ और परिक्षेपका प्रमाण कहा गया है वही प्रमाण उच्चता का, विष्कम्भ का और परिक्षेप का इन कूटों का है तथा यही पर भी पूर्वोक्त ही राजधानी है अर्थात् जैसी क्षुद्रहिमवत् पर्वत से तिर्यगू असंख्यात द्वीप समुद्रों को पारकरके अन्य जम्बूद्वीपमें क्षुद्रहिमवती नामकी राजधानी है। उसी प्रकार से यहां पर भी निषध नाम की राजधानी है। (सेकेण णं भंते ! एवं वुच्चइ णिसहे वासहरपव्वए) हे भदन्त ! आपने इस वर्षधर पर्वत का नाम "निषध" ऐसा किस कारण से कहा है? इसके उत्तरमें प्रभु कहते हैं-(गोयमा णिसहेणं वासहरपन्वए वह कूडाणिसह संठाणसंठिया उसभसंठाण संठिया णिसहे इत्थदेवे महिद्धिए जाव पालिओववण्णिओ रायहाणीय सच्चेव इई वि णेयव्वा' पडदा २ क्षुद्रहिमवत् ५तना न टोनी ઉચ્ચતા, વિધ્વંભ અને પરિક્ષેપનું પ્રમાણ કહેવામાં આવેલ છે તે જ પ્રમાણે આ ફૂટની ઉગ્રતા, વિખંભ અને પરિક્ષેપનું સમજવું. તેમજ અહીં પણ પૂર્વોક્ત રાજધાની છે એટલે કે જે પ્રમાણે સુદ્રહિમવત પર્વતમાંથી તિર્યંગ અસંખ્યાત દ્વીપ સમુદ્રોને પાર કરીને અન્ય જબદ્વીપમાં કુદ હિમવત નામક રાજધાની છે. તે પ્રમાણેજ અહીં પણ નિષધ નામની રાજધાની છે. ___'से केणद्वेणं भंते । एवं वुच्चइ णिसहे वासहरपव्वए' महन्त ! मा५श्री वर्षधर પર્વતનું “નિષધ એવું નામ શા કારણથી કહ્યું છે ? એના જવાબમાં પ્રભુ કહે છે'गोयमा | णिसहेणं वासहरपव्वए बहवे कूडा णिसहसंठाणसंठिया उसभसंठाणसठिया, णिसंहेय इत्य देवे महिद्धिए जाव पतिओवमदिइए परिवसइ से तेणटेणं गोयमा ! एवं वुच्चइ णिसहेलिवासहरपव्वए २' गौतम ! से निषध वषधर पतनी ५२ मने दो ज० २०
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy