SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सं. १६ तिगिच्छदातू दक्षिणेन प्रवहमाननदीवर्णनम् १३९ सीओयप्पवायकुंडे णामं कुंडे पण्णत्ते, चत्तारि असीए जोयणसए आया. मविक्खंभेणं पण्णरसअटारे जोयणसए किंचि विसेसूणे परिक्खेवेणं अच्छे, एवं कुंडवत्तव्यया णेयव्वा जाव तोरणा । तस्स णं सीओयप्प. वायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीओयदीवे णामं दीवे पण्णत्ते, चउसट्टि जोयणाई आयामविक्खंभेणं दोषिण वि उत्तरे जोयणसए परिक्खेवेणं दो कोसे असिए जलंताओ सम्ववइरामए अच्छ, सेसं तमेव वेइया वणसंडभूमिभाग भवणसयणिज्ज अटो भाणियव्यो, तस्स णं सीओयप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं सीओया महाणई पबूढा समाणी देवकुरुं एज्जेमाणा एज्जेमाणा चितविचित्तकूडे पव्वए निसढदेवकुरु सूरसुलसविज्जुप्पभदहे य दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहिं आपूरेमाणी२ भदसालवणं एज्जेमाणी२ मंदरं पठत्रयं दोहिं जोयणेहिं असंपत्ता पञ्चस्थिमाभिमुही आवत्ता समाणी अहे विज्जुप्पभंवक्खारपव्वयं दारइत्ता मंदरस्स पव्वयस्त पञ्चत्थिमेणं अवरविदेह वासं दुहा विभयमाणी२ एगमेगाओ चकवट्टिविजयाओ अट्ठावीसाएर सलिलासहस्सेहिं आपूरेमाणी २ पंचहिं सलिलासयसहस्सेहिं दुतीसाए य सलिलासहस्सेहिं समग्गा अहे जयंतस्स दारस्त जगई दालइत्ता पञ्चस्थिमेणं लवणसमुदं समुप्पेइ, सीओया णं महाणई पवहे पण्णासं जोय. णाई विक्खंभेणं जोयणं उव्वेहेणं, तयणंतरं चणं मायाए परिवद्धमाणीर मुहमूले पंच जोयणसयाइं विक्खंभेणं दस जोयणाई उठवेहेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ता। णिसढेणं भंते ! वासहरपवए णं कइकूडा पण्णत्ता ?, गोयमा! णव कूडा पण्णत्ता, तं जहा-सिद्धाययणकूडे १ णिसढकूडे २ हरिवासकूडे ३ पुलविदेहकूडे४ हरिकूडे ५ धिईकूडे ६ सीओयाकूडे ७ अवरविदेहकूडे ८ रुयगकूडे ९, जो चेव चुल्लहिमवंतकूडाणं उच्चत्तविक्खंभपरिक्खेवो पुववणिओ रायहाणी य सच्चेव इहं पि णेयव्वा, से केणटुणं भंते । एवं
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy