SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- चतुर्थवक्षस्कारः सू० १५ निषधवर्षधर पर्वत निरूपणम् १३५ 'वासहरपव्ययस्स उपि बहुसमरमणिज्जे भूमि भागे पण्णत्ते जाव आसमंत संयंति' वर्षघरपर्वतस्य उपरि वहुसमरमणीयो भूमिभागः प्रज्ञप्तः, यावद् आसते शेरते, अत्र यावत् यावत्पदेन - भूमिभागवर्णन परमालिङ्ग पुष्करादिपदनिकुरम्वं सङ्ग्राह्यम् तत्सर्वं जिज्ञासुभिः राजप्रश्नीय - सूत्रस्य पञ्चदशसूत्रं विलोकनीयम् व्याख्या चास्य तत्सूत्रस्य मत्कृतसुबोधिनी टीकrतो बोध्या, अथ पुष्परजोहूद वक्तव्यमाह - ' तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसमाए' तस्य खल बहुसमरमणीयस्य भूमिभागस्य वहुमध्यदेशभागः अत्यन्त - मध्यदेश भागोऽस्ति 'एत्थ णं महं एगे तिगिंछिद्दहे ण'मं दहे पण्णत्ते' अत्र अत्रान्तरे महाने कः पुष्परजो हूदो नाम हूदः प्रज्ञप्तः, सूले तिििछ ह्रद इति कथितम् तत्र पुष्प रजशब्दस्य स्थाने तिछियादेशो बोध्यः, यद्वा देशीयोऽयं शब्दः, तत्पक्षे अपि स एवार्थः, तस्य मानाद्याह- ' पाईणपडीणायए उदीण दाहिणविच्छिण्णे चचारि जोयणसहस्साई आयामेणं' प्राचीनप्रतीचीनाऽऽयतः उदोचीन दक्षिणविस्तीर्णः चखारि योजनसहस्रा ण आयामेन 'दो भूमिभागे पण्णत्ते, जाव आसयंति, सयंति) निषेध वर्षधर पर्वत का ऊपरी भूमिभाग बहुसमरमणीय कहा गया है यावत् उसपर आकर देव और देवियां rant बैठती रहती है और आराम करती रहती है यहां यावत्पद ग्राह्य पाठको देखने को इच्छा वालों को राजप्रश्नीय सूत्र के १५ वेंसूत्र की टीका अवलोकन करनी चाहिए (तस्स णं बहुसमरमणिज्जस भूमिभागस्स नहूमज्झदेसभाए एत्थ णं महं एगे तिछिद्द हे णामं दहे पण्णसे) इस वर्षधर पर्वतके बहुसमरमणीय भूमिभागके ठीक बीच में एक विशाल तिमिच्छिद्रह - पुष्परज- नामका द्रह कहा गया है (पापडीणा उदीर्णदाहिणविच्छिष्णे चत्तारि जोयणसहस्साइं आयामेणं दो जोयणसहस्सा विक्खंभेणं दस जोयणाई उच्चेहेणं अच्छे सण्णे रययामयकूले) यह द्रह पूर्व से पश्चिम तक लम्बा है और उत्तर दक्षिण दिशा में विस्तृत हैं उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव आसयंति, सयंति' निषेध वर्षधर पर्वत । ઉપરિ ભૂમિભાગ બહુસમરમણીય છે. યાવત્ તેની ઉપર દેવ આ દેવીએ આવીને ઉઠતી मेसती रहे छे, अने आराम हरे छे. अहीं 'यावत्' यह न्यावेस छे. मे पहथी ने पाह ગ્રાહ્ય થયા છે તે ‘રાજપ્રશ્નીય સૂત્ર” ના ૧૫ સૂત્રની વ્યાખ્યામાં નિરૂપિત થયેલ છે, તા જિજ્ઞાસુઓ ત્યાંથી જાણવા યત્ન કરે. 'तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स वहुमज्झदेसभाए एत्थ णं महं एगे तिगिंछ दहे णामं दहे पण्णत्ते' ये वर्षधर पर्वतना बहुसभरभाषीय लूभिभागना ही मध्यमां श्रेष्ठ विशाण तिथिच्छिद्रह - पुष्यरत्र - नाभ द्रड मावेस छे. 'पाईणपडीणायए उदीण दाहिणविच्छिण्णे चत्तारि जोयणसहस्साई आयामेणं दस जोयणाई उब्वेहेणं दो जोयणसहस्साईं विक्खभेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे रययामय कूले' मे द्रड पूर्वथा पश्चिम सुधी લાંખા છે અને ઉત્તર દક્ષિણ દિશામાં વિસ્તૃત છે. એના આયામ ચાર હજાર ચેાજન જેટલે
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy