SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षरकारः सू० १५ निपधवर्षधरपर्वतनिझपणम् -'कोट्या पश्चिमलवणसमुद्रम्' इति सङ्ग्राह्यम् स्पृष्टः, तस्य मानमाह-'चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउयसयाई उव्वे हेणं सोलस जोयणसहरसाई चत्वारि योजनशतानि उर्ध्वमुच्चत्वेन, चत्वारि गव्यूतशतानि उद्वेधेन भूमिप्रवेशेन, पोडशयोजनसहस्राणि 'अट्टयबाबाले जोयणसए' अष्ट च द्वाचत्वारिंशानि द्विचत्वारिंशदधिकानि योजनशतानि 'दोणि य एगूणवीसइमाए' द्वौ च एकोनविंशति भागौ 'जोयणस्स विक्खंभेणं' योजनस्य विष्कम्भेण, महाहिमवतो द्विगुणविष्कम्भमानत्वात, तस्य बाहामानमाह-'तस्स वाहा' इत्यादि 'तस्स बाहा पुरस्थिमपच्चत्थिमेणं वीसं जोयणसहस्साई' तस्य निपधस्य वर्षधरपर्वतस्य पाहा पौर-, स्त्यपश्चिमेन पूर्वपश्चिमयोः विंशतियोजनसहस्राणि 'एगं च पण्णवं जोयणरायं' एकं च पञ्चपष्टं पञ्चषष्टयधिक योजनशतं 'दुण्णि य एणूण वीसइभाए जोरणस्स अद्धभागं च आयामेणं' द्वौ च एकोनविंशतिभागौ योजनस्य अर्द्धभागं च आयामेन । तस्य जीशस्वरूपपानमाह-'तस्स जीवा उत्तरेणं जाव चउणवई जोयणसहरसाई एगं च छप्पणं जोयणसयं तस्य जीवा उत्तरेण उत्तरदिग्भागे यावत् यावत्पदेन-'प्राचीनप्रतीची नायता द्विधातो लवणसमुद्रस्पृष्टा पौरस्त्यया । कोट्या पौरस्त्यं लवणसमुद्रं स्पृष्टा पाश्चात्यया कोटया पाश्चात्यलवणसमुझं स्पृष्टा' इति सङ्ग्राह्यम्, चतुर्नवति योजनसहस्त्राणि एकं च पट् पच्चाशं पट् पञ्चाशदधिकं योजनशतं 'दुग्णिय एगूगत्रीसइमाए जोगणस्स आयायेणंति द्वौ च एकोनविंशति भागौ योजनस्य आयामेन है (चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउयसयाई उव्वेहेणं लोलस जोयणसहस्साई अष्ट्रय बायाले जोयणसए दोणिय एशूणवीसहभाए जोयणस्स विक्खंभेणं) इसकी ऊंचाइ ४०० योजन की है इसका उद्देध ४०० कोश का है तथा विष्कम्भ इसका १६८४२२२ योजन का है (तस्त वाहा पुरथिमपच्चत्थिमेणं बीस जोयणसहस्साई एगं च पण्णटं जोयणसयं दुण्णिय एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेगं) तथा इसकी वाहा-पार्श्वभुजा-पूर्वपश्चिम में आयाम की अपेक्षा २०१६५२२ योजन एवं अर्धभाग प्रमाण है। (तस्स जीवा उत्तरेगं जा चउणवई जोयणसहस्साई एगंच छप्पण्णं जोयणसयं दुणि य एगूणवीसहभाए जोषणस्स आयामेणंति) तथा इसकी उत्तर जीवा का आयाम पश्चिम तिथी पश्चिम हिवती समुद्रने २५ २६ छे. 'चत्तारि जोयण. सयाई उद्धं उच्चत्तण चत्तारि गाउयसयाई उव्वेहेणं सोलस जोयणसहस्साई अढ य बायाले जोयणसए दोणिय एगूणवीसइमाए जोयणस्स विक्खभणं' भनी या ४०० यौन सी छे. मेना द्वेध ४८० २। छ, तभ वि०४ १९८४२ २. यौन शो छ. 'तस्सवाहा पुरथिमपच्चस्थिमेणं वीसं जोयण सहस्साई एगं च पण्णटुं जोयणसयं दुण्णिय एगूणवीसइभाए जोयणस्स अद्वभागं च आयामेणं' मा मेनी पाई- पास-पूर्व पश्चिममा मायामयी अपेक्षाये २०१७५ है। योग तेभर म मा प्राय छे. 'तस्स जीवा उत्तरेणं जाव चउणवई जोयणसहस्साई एगं च छप्पण्णं जोयणसयं दुण्णिय एगूणवीसइभाए जोयणस्स ભચાળતિ તેમજ એની ઉત્તર જીવાનું આયામની અપેક્ષાએ એ પ્રમાણ ૯૪૧૫૬ ૨ જન
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy