SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ जम्बूदीपप्रमप्तिसूत्रे पुनः तृणैचोपशोभितः, 'एवं मणीणं तणाण य चण्णो गंधो फासो सदो भाणियो' एवम् अनेन प्रकारेण मणीनां तृणानां च वर्ण:-कृष्णादिः गन्धः स्पर्शः शब्दश्च भणितव्यः वक्तव्यः एतद्वर्णनं राजश्नीयसूत्रस्य पञ्चदशसूत्रादारभ्यैकोनविंशतितममूत्रपयन्तसूत्रेषु स्थितमिति जिज्ञासुभिस्ततो ग्राह्यम् । अथात्र विद्यमानजलाशयस्वरूपं प्रदर्शयितुमाह-'हरिवासे णं' इत्यादि, इरिवर्षे खलु 'तत्थ २ देसे तहिं २ बहवे खुड्डा खुहियाओ' नत्र तत्र परिवरपवर्ति तस्मिंस्तस्मिन् देशे तत्र तत्र तदवान्तर प्रदेशे वहचः अनेका क्षुद्राक्षुद्रिकाः वापिकाः पुष्करिण्यः दीपिकाः गुञ्जालिकाः सरः पक्तिकाः सर: सरपक्तिकाः विलपङ्क्तिकाः, आसां वर्णनं विशेषजिज्ञामुभिः राजप्रश्नीयसूत्रस्य चतुप्पष्टितमसूत्रस्य मत्कृता सुबोधिनी टीका विलोकनीया । अत्र काल निर्णयार्थमाह-एवं जो मुसमाए' इत्यादि, एवम् उक्तप्रकारेण वर्ण्यमाने तस्मिन् क्षेत्रे यः सुपमायाः सुपमाख्यावसर्पिणी द्वितीयारकस्य 'अणुभावो सो चेव अपरिसेसो वत्तव्योति' अनुभावः प्रभावः, स एच अपरिशेपः निःशेपः वक्तव्यः इति, अथास्य क्षेत्रस्य विभाजकपर्वतमाह-'कहि णं भंते !' इत्यादि, 'कहि णं भंते ! हरिवासे वासे वियकी व्याख्या में किया गया है अतः वहां से इस कथन को समझलेना चाहिये (हरिवासे णं तत्थ २ देसे, तहिं २ बहवे खुड्डा खुइडियाओ, एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो वत्तघोत्ति) हरिवप क्षेत्र में जगह जगह अनेक छोटी बडी वापिकाएं हैं पुष्करिणियां हैं दीर्घिकाएं हैं, गुजालिकाएं हैं, सर है सरपक्तियां है इत्यादिरूप से जैसा इनका वर्णन राजप्रश्नीयमन्त्र के ६४ वे सूत्र में किया गया है वैसा ही वर्णन यहां पर भी जानलेना चाहिये इस क्षेत्र में अवसर्पिणि का जो दितीय आरक लुपमानामका है उसका ही प्रभाव रहता है अतः उसका ही यहाँ पर सम्पूर्ण रूप से वर्णन करलेना चाहिये (कहिणं भंते ! हरिवासे वियडावईणाम घट्टवेयपधए पण्णत्ते) हे भदन्त ! हरिवर्षक्षेत्र में विकटापति नामका वृत्तवैताढय पर्वत कहां पर कहा गया है ? इसके उत्तर में છે. વર્ણ–ગંધાદિનું વર્ણન “રાજકશ્રીય સૂત્ર' ના ૧૫માં સૂવથી ૧૯માં સૂત્ર સુધીની વ્યાખ્યામાં કરવામાં આવેલ છે. એથી આ કથન વિશે ત્યાંથી જ જાણું લેવું જોઈ એ. 'हरिवासेणं तत्थ २ देसे, तहिं २ वहवे खुडाखुड्डियाओ, एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो वत्तव्योत्ति' हरिष क्षेत्रमा स्थान-स्थान ५२ घी नानी-मोटी. पिया છે, પુષ્કરિણીઓ છે, દીઘિકાઓ છે, શું જાલિકાઓ છે, સરે છે અને સરપંક્તિઓ છે ઈત્યાદિ રૂપમાં એમનું જે પ્રમાણે વર્ણન “રાજપ્રશ્નીય સૂત્રના ૬૪માં કરવામાં આવેલ છે તેવું જ વર્ણન અહીં પણ જાણી લેવું જોઈએ. એ ક્ષેત્રમાં જે અવસર્પિણી નામક દ્વિતીય અરક સુષમા નામક છે, તેને જ પ્રભાવ રહે છે. એથી અને તેનું જ સંપૂર્ણ રૂપમા पन सभड न . 'कहि णं भंते ! हरिवासे वासे वियडावई णाम वट्टदेयड्ढપડ્યા Tv હે ભદત! હરિવર્ષ ક્ષેત્રમાં વિકટાપતિ નામક એક વૃતાઢય પર્વત કયાં
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy