SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १४ हरिवर्षक्षेत्रनिरूपणम् महाहिमवंतवासहरपब्वयस्स उत्तरेणं पुरत्थिमलवणसमुहस्य पच्चत्थियेणं पच्चत्थिमलवणस' मुद्दस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे' हरिवासे णाम वासे पण्णत्ते' गौतम ! निषधस्य वर्षधरपर्वतस्य दक्षिणेन महाहिमवद्वर्षधरपर्वतस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन पश्चिमलवणसमुद्रस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे हरिवर्ष नाम वर्ष प्रज्ञप्तम् ‘एवं जाव पच्चथिमिल्लाए कोडीए पच्चस्थिमिल्लं लवणसमुदं पुढे' एवं यावत् पाश्चात्यया कोटया पाथात्यं लवणसमुद्रं स्पृष्टम् 'अजोयणसहस्साई चत्तारि य एगवीसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स विक्खंभेणं' हरिवर्पवर्षस्य मानमाह-अष्टौ योजनसहस्राणि चत्वारिंचएकविंशानि एकविंशत्यधिकानि एकं च एकोनविंशतिभागान्-एकोनविंशतितमभागान् अत्र प्राकृतत्वात्तमब्लोपः, योजनस्य विष्कम्भेण विस्तारेण, महाहिमवतो द्विगुणविष्कम्भकत्वादिति । अथास्य वाहा जीवा धनुष्पृष्ठान्याह-'तस्स वाहा' इत्यादि-'तस्स बाहा पुरथिम जम्बूद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते) हे भदन्त ! इस जम्बूद्वीप नामके द्वीप मे हरिवर्ष नामका क्षेत्र कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा ! णिसहस्स वासहरपव्वयस्ल दक्खिणेणं महाहिमवंतवासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुहस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते) हे गौतम ! निषध वर्षधर पर्वत की दक्षिणदिशामें एवं महाहिमवान् पर्वत की उत्तर दिशा में तथा पूर्व दिग्वर्ती लवणसमुद्र की पश्चिमदिशा में एवं पश्चिमदिग्वर्ती लवणसमुद्र की पूर्व दिशा में जम्बूद्वीप नामके द्वीप के भीतर हरिवर्ष नामका क्षेत्र कहा गया है (एवं जाव पच्चथिमिल्लाए कोडीए पच्चस्थिमिल्लं लवणसमुदं पुढे, अट्ठ जोयण सहस्साई चत्तारि य एगवीसे जोयणसए एगंच एगूणवीसइ भागं जोयपस्स विक्खंभेणं) इस तरह यावत् यह क्षेत्र पश्चिमदिग्वर्ती कोटी के द्वारा पश्चिमदिगवर्ती लवण समुद्र को छूता है इसका विष्कम्भ ८४२१,२ योजन का दीवे हरिवासे णामं वासे पण्णत्ते' . महन्त ! मे दीप नाम दीपभा विष नाम४ २ या स्थणे मारा छ ? मेना नाममा प्रभु ४३ छ-'गोयमा ! णिसहस्स वासहरपव्ययस्स दक्खिणेणं महाहिमवंतवासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुद्दस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थणं जंबुद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते' हे गौतम ! निषष धर पतनी क्षिर शाम तम मामिवान् पतनी ઉત્તર દિશામાં તેમજ પૂર્વદિશ્વર્તી લવણ સમુદ્રની પશ્ચિમ દિશામાં તથા પશ્ચિમદિગ્વતી લવણુ સમુદ્રની પૂર્વ દિશામાં જબૂદ્વીપ નામક દ્વીપની અંદર હરિવર્ષ નામક ક્ષેત્ર આવેલ છે. 'एवं जाव पच्चस्थिमिल्लाए कोडीए पच्चस्थिमिल्लं लवणसमुदं पुढे, अट्ठजोयण सहस्साइं चत्ता. रय एगवीसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स विक्खंभेणं' या प्रमाणे यावत् ॥ ક્ષેત્ર પશ્ચિમ દિવર્તી કેટીથી પશ્ચિમદિશા સંબંધી લવણસમુદ્રને સ્પર્શે છે. આને વિષ્કભ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy