SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ' प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १४ हरिवर्षक्षेत्रनिरूपणम् १२१ पठवयस्ल उत्तरेणं पुरस्थिलवणसमुदस्स पञ्चत्थिमेणं पञ्चस्थिमलवण- , समुदस्ल पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे हरिवासे णास वासे पण्णत्ते, एवं जाव पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं लवणसमुहं पुटे, अट्ट जोयणसहस्लाइं चत्तारि य एगवीसे जोयणसए एगं च एगूणवीसइ भागं जोषणस्स विक्खंभेणं, तस्स बाहा पुरथिमपञ्चत्यिमेणं तेरस जोषणसहस्साइं तिणि य एगसट्टे जोयणसए छच्च एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणंति, तस्स जीवा उत्तरेणं पाईणपडीगयया दुहा लवणसमुदं पुटा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव लवणसमुदं पुट्टा तेवतरि जोयणसहस्साइं णव य एयुत्तरे जोयलए सत्तरस य एगणवीसइभाए जोयणस्स अद्धभागं च आयामेणं, तस्सधणुं दाहिणेणं चउरासीइं जोयणसहस्साई सोलस जोयणाई चत्तारि एगूणवीसइभाए जोयणस्स परिक्खेवेणं! हरिवासस्स णं भंते! वासस्सकेरिसए आगारभावपडोयारे पण्णत्ते१, गोयमा! बहुलमरमणिभूमिभागे पण्णत्ते जाव मणीहि तणेहि य उवसोभिए एवं मणीणं तणाण य वण्णो गंधो फासो सदो भाणियव्वो, हरिवासे णं तत्थर देसे तहिर वहवे खुड्डाखुड्डियाओ एवं जो सुसमाए अणुभाओ सो चेव अपरिखेसो वत्तवोत्ति ! कहि णं भंते | हरिवासे वासे वियडावई णामं वटवेयद्धपव्वए पण्णते? गोयमा! हरीए महाणईए पञ्चत्थिमेणं हरिकंताए महाणईए पुरथिमेणं हरिदासस्स बहुमज्झदेसभाए एत्थ णं वियडावई णाम वट्टवेयद्धपवए पण्णत्ते, एवं जो चेव सदावइस्स विक्खंभुच्चत्तुव्वेह परिक्खेवसंठाणवण्णावासो य सो चेव वियडावइस्स वि भाणियठवो, णवरं अरुणो देवो पउमाइं जाव वियडावइवण्णाभाई अरुणे य इत्थ देवे महिद्वीए एवं जाव दाहिणणं रायहाणी णेयव्वा, से केणटेणं भंते ! एवं वुच्चइ. हरिवासे हरिवासे ?, गोयमा! हरिवासे णं मणुआ अरुणा अरुणो भासा सेया पं. संखदलसण्णिकासा हरिवासे य इत्थ देवे महिद्धीए जाव
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy