SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रतिसूत्र थिमेणं लवणसमुदं समप्पेइ' तस्य खलु हरिकान्ता प्रपातकुण्डस्य औनराहेण तोरणेन यावत् प्रव्यूढा सति हरिवर्पम् वर्षम् एजमाना २ विकटापातिनं वृत्तवैतादयं योजनेन असंप्राप्ता पश्चिमाभिमुखी आवृत्ता सती हरिवर्ष द्विधा विभजमाना २ पट् पञ्चाशता सलिलासहसः समग्रा अधो जगतीं दलयित्वा पश्चिमेन लवणसमुद्रं समुपैति, अधुना हरिकान्ता महानद्याः प्रवहादिमानं प्रदर्शयितुमाह-हरिकंता णं महाणई' इत्यादि हरिकान्ता खलु महानदी 'पबहे पणवीसं जोयणाई विक्खंभेणं' प्रबहे हृदनिर्गमे पञ्चविंशति योजनानि विष्कम्भेण, 'बद्ध जोयणं उन्हेणं' अर्द्धयोजनमुद्वेधेन भूगतत्वेन, 'तयणंतरं च णं मायाए २ परिवद्धमाणी २ मुहमूले भद्धाइज्नई जोयणसयाई विक्खंभेणं पंचजोयणाई उव्वेहेणं, उभओ पासिं दोहि पउमवरवेइयाहिं दोहिं य वणसंडेहि संपरिक्सित्ता' तदनन्तरं च मात्रया २ क्रमेण २ प्रति योजनं समुदितयोरुभयोः पार्श्वयोः चत्वारिंशद्धनुर्वृद्धया प्रतिपाय धनुर्विंशति वृद्धयेत्यर्थः, निकलती हुई यह महानदी हरिवर्प क्षेत्र में बहती वहती, विकटापाती वृत्तवैताढययर्यत को १ योजन दूर पर छोडकर वहां से पश्चिम की ओर मुडती, हरिवर्ष क्षेत्र को दो विभागों में विभक्त करके ५६ हजार नदियों के परिवार के साथ, जम्बूद्वीप की जगती को नीचे से ध्वस्त करके पश्चिमदिग्वीलवणसमुद्र में जा मिली है। (हरिकता णं महाणई पवहे पणवीसं जोयणाई विक्खंभेगं, आद्धजोधणं उन्हेणं तयणंतरं च णं मायाए २ परिवद्वमाणी २ मुहमूले अद्धाइजाई जोग्रणसयाई विक्कंभेण पंच जोयणाई उज्वेहेणं उभओ पासिं दोहिं पउम वरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खिता) हरिकान्ता महानदी प्रवह में-द्रह निर्गम में-विष्कम्भ की अपेक्षा २५ योजन की उडेध (गहराई) की अपेक्षा अधे योजन की-दो कोश की है इसके बाद वह क्रमशः प्रति पार्श्व में२०-२० धनुष की वृद्धि से बढती २ समुद्र प्रवेशस्थान में २५० सौ योजन प्रमाण विष्कम्भमणी २ छप्पण्णाए सलिल सहस्सेहिं समगा अहे जगई दलइत्तो पच्चत्थिमेणं लवणसमुहं समप्पेई' ते Rsird प्र५त जुना उत्तर हिवती तर दारथी यावत् inती मे મહાનદી હરિવર્ષ ક્ષેત્રમાં પ્રવાહિત થતી વિકટાપાતી વૃત્ત વૈતાઢય પર્વતને એક એજન દૂર છેડીને ત્યાંથી પશ્ચિમ તરફ વળીને હરિવર્ષ ક્ષેત્રને બે વિભાગમાં વિભક્ત કરીને પ૬ હજાર નદીઓના પરિવાર સાથે જંબુદ્વીપની જગતીને દીવાલને નીચેથી વસ્ત કરીને पश्चिम हियता समुद्रमा प्रविष्ट थाय छे. 'हरिकंताणं महाणई पवहे पणवीस जोयणाई विक्ख भेगं अद्धजोयणं उब्वेहेणं तयणतरं च णं मायाए २ परिवद्धमाणी २ मुहमूले अद्धाइज्जाई जोयणसयाई विक्खंभेणं पंचजोयणाई उन्वेहेण उभओ पासिं दोहिं पउमवरवेइ थाहिं दोहिय वणसंडेहिं संपरिक्खित्ता' रिशता भला नही हनिर्गममा वि०४मना અપેક્ષાએ ૨૫ જન જેટલી ઊંડાઈ ઉધની અપેક્ષાએ અધ જન જેટલી એટલે કે બે હાઉ છે. ત્યાર બાદ તે ક્રમશઃ પ્રતિપાશ્વમાં ૨૦, ૨૦, ધનુષ જેટલી અભિવૃધિત થતી
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy