SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे महानदी 'जहा रोहियंसा' यथा-येन प्रकारेण आणमादिना रोहितांशा गहानदी वर्णिता 'तहा पवाहे य मुहे य भाणियव्या' तथा तेन प्रकारेण प्रवाहे निर्गये च पुनः मुखे समुद्रप्रवेशे च भणितव्या वर्णनीया, इति एतद्वर्णनं किम्पयन्तम् ? इत्याह-'जाव संपरिलिखता' यावत् संपरिक्षिप्तेति-तथाहि-रोहिता खलु प्रवहे अर्द्ध त्रयोदश योजनानि विष्कम्भेण, क्रोशमुद्वेधेन तदनन्तरं च खलु मात्रया२ परिवर्धमाना२ मूखमूले पञ्चविंश योजनशतं, विष्कम्गेण अर्धतृतीयानि योजनानि उद्वेधेन उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनपण्डाभ्यां संपरिक्षिप्तेति वर्णनं रोहितांशा महानद्यधिकाराबोध्यम् , अथ हरिकान्ता नदीवक्तव्यतामाह-'तस्स णं महापउमदहस्स' इत्यादि तस्य खलु महापद्महृदस्य 'उत्तरेणं तोरणेणं' औत्तरेण तोरणेन बहिरेण 'हरिकंता महाई पवुढा समाणी जैसा ही इस नदी के आयाम आदि का वर्णन है इसलिये-(पदाहेअखेअभा. णियवा) प्रवाह-निर्गम-में और मुख समुद्र प्रवेश में-जैसा कथन-'जाव संपरिक्खित्ता' इस पाठ तक रोहितांशा के प्रकरण में किया गया है वह सब कथन यहां पर भी जानलेना चाहिये-जैसे-'रोहिता प्रवह में-द्रह निर्गम में-विष्कम्भ की अपेक्षा १२॥ योजन हैं और उद्वेध की अपेक्षा १ कोशकी है इसके याद थोडी २ बढती हुइ वह मुखमूलमे १२५ योजन के विष्कम्भवाली हो गइ है और २.। योजन प्रमाण :उद्वेधवाली हो गई है । तथा यह दोनों पार्श्व भाग में दो पदमवरवेदिकाओं से एवं दो वनषण्डों से घिरी हुई है ऐसा यह वर्णन रोहितांश महानदी के अधिकार से जानलेना चाहिये। हरिकान्तानदीवक्तव्यता (तस्स णं महापउमद्दहस्स उत्तरिल्लेणं तोरणेणं हरिकता महाणई पबूढा समाणी सोलस पंचुत्तरे जोयणसए पंचय एगूणवीसइभाए जोयणस्स उत्तराभिહિતાંશા મહાનદીના વર્ણન જેવું જ એ મહા નદીના આયામ વગેરેનું વર્ણન છે. मेथी 'पवाहेअमुखे अ भाणियव्वा' प्रवाह-निगममा मन भुम समुद्र प्रवेशमा रे ४थन-जाव संपरिक्खित्ता' मा 48 सुधी शहितांशन ४२मा वामां मावस छ, ते બધું કથન અહીં પણ જાણી લેવું જોઈએ. જેમકે રેહિતા પ્રવાહમાં-દ્રહ નિર્ગમમાંવિષ્ક્રભની અપેક્ષાએ તે ૧૨ એજન છે અને ઉધની અપેક્ષાએ ૧ ગાઉ પ્રમાણ છે. ત્યાર બાદ સ્વલ્પ પ્રમાણમાં અભિવદ્ધિત થતી તે સુખ મૂળમાં ૧૨૫ પેજન જેટલા વિધ્વંભવાળી થઈ ગઈ છે. અને રા જન પ્રમાણ ઉધવાળી થઈ ગઈ છે. તેમજ એ અને પાશ્વ ભાગમાં બે પદ્મવર વેદિકાઓથી તેમજ બે વનખડોથી આવૃત છે. એવું આ વર્ણન હિતાંશ મહાનદીના અધિકારમાંથી જાણી લેવું જોઈએ. હરિકાન્તા નદી વક્તવ્યતા 'तम्सणं महापउमद्दहरस उत्तरिल्लेणं तोरणेणं हरिकता महाणई पवूढा समाणी सोलस
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy