________________
३०६
-
-
-
आवश्यकमूत्रस्य (९) अभिग्गहपच्चक्खाणं
उग्गए सूरे गठिसहियं मुट्टिसहिय पञ्चक्खामि-चउविहपि आहारं असण पाणं खाइमं साइमं अन्नत्थणाभोगेणं (१), सहसागारेणं (२), महत्तरागारेणं (३), सबसमाहिवत्तियागारेणं
(४) वोसिरामि। (१०) निविगयपञ्चक्खाणं
उग्गए सूरे निबिगइय पच्चक्खामि-चउविहपि आहार-असणं पाणं खाइम -साइम अन्नत्थणाभोगेणं (१), सहसागारेणं (२), लेवालेवेणं (३), गिहत्थससठेणं (४) उक्खित्तविवेगेणं (५), पडुच्चमक्खिएणं (६), पारिहावणियागारेणं (७), महत्तरागोरेण (८),सबसमाहिवत्तियागारेणं (९) वोसिरामि ॥ सू०१॥