________________
मुनितोपणी टीका, प्रतिक्रमणा-ययनम्-४
२४१ मपिवृक्षादीनामच्छेदन, साधारणपिण्डस्याधिकतो न सेवन, साधुवैयावृत्त्यकरण चेति पश्च तृतीयमहाव्रतस्य (३)। स्त्री-पशु-पण्डकरहितवसतिसेवनं, स्त्रीकथावर्जन, स्त्र्यझोपाङ्गाऽनवलोकन, पूर्वकृतसुरतरतेरस्मरण, प्रतिदिन भोजनपरित्यागश्चति पञ्च चतुर्थमहानतस्य (४)। प्रशस्ताऽप्रशस्त शब्द-रूप-गन्ध-रस-स्पर्शपु रागद्वेपवर्जन, गन्दादिभेदात्पञ्च पञ्चममहारतस्ये (५) ति मिलित्वा पञ्चविंशतिर्भावनास्ताभिः । 'दसा काप ववहाराण' दशा कल्प व्यवहाराणा-दशाश्रुतस्कन्ध-वृहत्कल्प व्यवहारमूत्राणा यथाक्रम दश-पड्-दशसख्यका-ययनयुक्तानाम् 'उद्देसणकाहिं' उद्देशनकालै. पठनसमयैः । 'सत्तावीसाए' सप्तविंशत्या, 'अणगारगुणेहिं' अविद्यमानपीट फलक आदि के लिए भी वृक्षादि को नहीं काटना, (१४) साधरण पिण्डका अधिक सेवन नहीं करना, (१५) साधुकी वैयावृत्य (वेयावच्च) करना । चौथे महाव्रत की पाँच भावना-(१६) स्त्री-पशु-पण्डक-रहित स्थानका सेवन करना, (१७) स्त्रीकथा वर्जन करना, (१८) स्त्रियों के अगोपागका अवलोकन नही करना, (१९) पूर्वकृत काम भोगका स्मरण नहीं करना, (२०) प्रतिदिन सरस भोजन का त्याग करना । पाँचवे महाव्रत की पाँच भावना- (२१) इष्टानिष्ट शब्द, (२२) रूप, (२३) गन्ध, (२४), रस, और (२५) स्पर्शमें राग-छेप नहीं करना। इन पच्चीस भावनाओं के विपयमें तथा दशाश्रुतस्कन्ध के दस, वृहत्कल्पके घर और व्यवहारसूत्र के दस, इन छब्बीस अ ययनों के पठनकालमें, और जिनके द्रव्यसे-मिट्टी आदिका बना हुआ તૃણ-કાષ્ઠાદિનું અવગ્રહ લેવુ (૧૩) પીઠ ફલક આદિ માટે પણ વૃક્ષને કાપવું નહિ તે, (૧૪) સાધારણ પિંડનુ અધિક સેવન કરવું નહિ તે, (૧૫) સાધુના વૈયાવૃત્ય (વૈયાવચ્ચ) કરવી ચોથા મહાવ્રતની પાચ ભાવના-(૧૬) સ્ત્રી–પશુ-પડક હિત સ્થાનકનું સેવન કરવું, (૧૭) શ્રીકથા વર્જન કરવું, (૧૮) સ્ત્રીઓને અને પાગનું અવલોકન નહિ કરવુ, (૧૯) પૂર્વકૃત કામગનું સ્મરણ નહિ કરવુ, (૨૦) પ્રતિદિન સરસ ભેજનને ત્યાગ કર પાચમા મહાવ્રતની પાચ ભાવના(२१) टानिष्ट शाह, (२०) ३५, (२3) गन्ध, (२४) २स अने (२५) स्पर्शमा રાગ-દ્વેષ નહિ કર આ પચીશ ભાવનાઓના વિષયમાં તથા દશાશ્રુતસક ધના દશ, બૃહતક૫ના અને વ્યવહારસૂત્રના દસ, આ છ વીસ અધ્યયનને પઠન