SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ मुनितोपगी टीका, प्रतिक्रमणाध्ययनम्-४ १७९ मुखलालसारूपनिशितधारकुठारेण तन्निदानातच तच्छल्य निदानशल्य तेन,'मिच्छादसणसल्लेण' मिथ्या विपरीत मोहर्मोदयजनित दर्शनम् अभिप्रायो मिथ्यादर्शन तदेव शल्य तेन, 'पडिक्कमामि' प्रतिक्रामामि, 'तिहिं' त्रिभिः, 'गारवेहि' गुरोः कर्म भावो वा गरिव, तद्विविधै द्रव्यगत भावगत च, द्रव्यगत वनादे', भावगतमहड्तारलोभादिजन्यमात्मनोऽशुभभावरूपच गतिससारचक्रभ्रमणनिदान - कर्मकारणम् , अब त्वेतदेव विवक्षित प्रकरणात्, तैः, तद्वारेति भावः 'यो मयाऽतिचारः कृतः' इत्यादिसम्बन्ध. माग्वत् । तदेव गौरवनयमाह-'इड्ढी०' इति, 'इडढीगारवेण' ऋद्धिः राजैश्चर्यादिलक्षणा, आचार्यादिपदसम्माप्तिलक्षणा वा तया तस्या वा गौरवमृदिगौरवम् आत्मोत्कर्पस्तेन, 'रसगारवेण' रस =रसनेन्द्रियार्थों मधुरादिः, तस्य गौरव-तदवा त्यभिमानस्तेन, 'सायागारवेण' शातशरीरादिमुख तेन तस्य वा गौरव शातगौरव, तेन-'अहो अहमस्मि शरीरादिमुखसम्पन्न. 'इत्यभिमानेनेति यावत् 'साया' इत्यत्र माकृतखादीः, 'पडिकमामि' समान, आत्मरूप भूमिमें उत्पन्न समकित रूप अङ्कुर से युक्त निर्मल - भावनारूप जलसे सींचे हुए, तप सयम आदि फूलों से हरे भरे और मोक्षरूप फलसे विभूपित कुशलकर्मरूप कल्पवृक्ष को काटनेवाला निदान (नियाणा) और मोहकर्म के उदय से होनेवाला अभिप्रायरूप मिथ्यादर्शन, इन तीन शल्यों से और राजा आदि या आचार्य आदि की पदप्राप्तिरूप ऋद्धिगौरव, मधुर आदि रसकी प्राप्ति का अभिमानरूप रसगौरव, तथा शरीर आदि की सुख प्राप्ति से होनेवाला अभिमानरूप शासगौरव के कारण, एव ज्ञानकी (जिसके ધારથી યુક્ત કુઠાર સમાન, આમરૂપ ભૂમિમાં ઉત્પન્ન સમકિતરૂપ અકુરથી યુકત નિર્મલ ભાવનારૂપ જલથી સી ચેલ, તપસ યમ આદિ કુલેથી ભરેલા મેક્ષરૂપ કલથી વિભૂષિત કુશલ કર્મ રૂપ કાપવૃક્ષને કાપવાવાળા નિદાન (નિયાણું) અને મોહકર્મના ઉદયથી ઉત્પન્ન થનારા અભિપ્રાય રૂપ મિથ્યાદર્શન, આ ત્રણ શલ્યથી, રાજા અથવા આચાર્ય આદિ પદની પ્રાપ્તિ રૂપ અદ્ધિગૌરવ, મધુર આદિ રસની પ્રાપ્તિના અભિમાન રૂપ રસગોરવ તથા શરીર આદિના સુખની પ્રાપ્તિથી થવાવાળા અભિમાનરૂપ શાતગોરવ, એ પ્રમાણે જ્ઞાનની (જેના વડે १-निपूर्वकात् 'दो अवखण्डने' अस्मात् करणे ल्युट् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy