SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे, __ चस्ये यथामतिरूपम् अवग्रहम् अवगृह्य संयमेन तपसा आत्मान भावयन विहरनि ॥ मु. १०७ ॥ टीका-'तेण कालेणं' इत्यादि- : " ' तस्मिन् काले तस्मिन् समये पापित्यीयः भगवतः पार्श्वनाथस्य शिष्यपरम्परायां स्थितः केशीनामकुमारश्रमणः-कुमारश्चासौः श्रमणश्च ति, कौमार्यावस्थायां प्रवजित इत्यर्थः; स कीदृशः:? इत्याह-जातिसम्पन्न:-जाति: मौत पक्ष:-तेन सम्पन्नो युक्तः-उत्तममातृपक्ष सम्पन्न इत्यर्थः, तथा कुलसम्पन्न:कुल = *तृको वंशः, तेन सम्पन्नः-उत्तमपितृपक्षसम्पन्न इत्यर्थः, तथा-बल : एक ग्राम से दूसरे ग्राम में होते हुए आनन्द के साथ जहां श्रावस्ती नगरी थी और जहां कोष्ठेक चैत्य था, वहां पर आये. (सावत्थीनघरीए बहिया कोट्ठए चेइए अहापडिरूवं उग्गहं उग्गिहित्ता सजमेण तवसा अप्पाण भावेमाणे विहरइ) जहां आकर वे श्रावती नगरी, के बाहर प्रदेश में स्थित कोष्ठक चैत्य में यथामतिरूप अवग्रह प्राप्तकर संयम और तप से आत्मा को भावित करते हुए ठहर गये। टीकार्थ-उस काल और उस समय में पपत्यीय भगवान् पाश्वनाथकी शिष्य परपरा में स्थित केशीकुमार श्रमण जिन्होने कौमार्य-वाल्य अवस्था में प्रवज्या धारण करली थी. तीर्थकर परम्परा के अनुसार विहार करते हुए कोष्ठक चैत्य में आकर ठहरे, ये जाति सपन्न थे मातृपक्षका नाम जाति है, उससे ये युक्त थे अर्थात् उत्तम मातृपक्षवाले थे, पैतृक वशका नाम कुल हैं, उससे भो ये युक्त थे-थर्थात् उत्तम पितृपक्षवाले थे विशिष्ट એક ગામથી બીજે ગામ વિહાર કરતાં કરતાં આનંદની સાથે જ્યાં શ્રાવસ્તી નગરી હતી गने या ४४ चैत्य (Gधान) तु त्या माव्या. (सावत्यो ‘नयरीएबहिया कोहए चेइए अहापडिरूचं उग्गहं रग्गिण्हित्ता संजमेण तवसा 'अपाण ___ भादेमाणे विहरइ) त्यां न तो श्रावस्ती नाशनी -४४४ चैत्यमा यथाપ્રતિરૂપ અવગ્રહ પ્રાપ્ત કરીને સંયમ અને તપથી આત્માને ભાવિત કરતાં રોકાયા. " * ટીકાથું–તે કાળે અને તે સમયે પાર્શ્વપર્યય ભગવાન-પાનાથની શિષ્ય પરંપરામાં સ્થિત કેશીકુમાર શ્રમણ-કે જેમણે કૌમાર્ય અવસ્થામાં પ્રવજયા ધારણ કરી હતી. તીર્થકર પરંપરા મુજબ વિહાર કરતાં કરતાં કોઠેક ચૈત્યમાં આવીને રોકાયા એઓ જાતિ સંપન્ન હતા. માતૃપક્ષનું નામ જાતિ છે એનાથી એઓ, યુકત હતા એટલે કે ઉત્તમ માતૃપક્ષવાળા હતા. પૈતૃવંશનું નામ કુળ છે. એનાથી એને મુક્ત હતા એટલે કે એઓ ઉત્તમપિતૃપક્ષવાળા હતા. વિશિષ્ટ સંહનનથી સમુO
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy