SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ २३ सुबोधिना टोका' सु. १०२ सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम् तरपीरस्न्ये दिग्भागे कोष्ठको नाम चैत्यमासीत्, पुराण यावत् प्रासादोयम् ४ । तत्र खलु श्रावस्य नगर्यां प्रदेशिनो राज्ञोऽन्तेवासी जितशत्रु नम राजा आसीत् महाहिमव विहरति ॥ सू० १०३ ॥ B टीका- 'ते कालेणं' इत्यादि - तस्मिन् काले= अस्या अवसर्पिण्याश्चतुर्थारकलक्षणे काले तस्मिन् समये= केशिस्वामिविहरणोपलक्षिते समये कुणाला नाम जनपद : =कुणालाभिघो आसीत् । स जनपद ऋद्धस्तिमितसमृद्धः आनीत् । तत्र खलु कुणालायां जनपदे श्रावस्ती नाम नगरी आसीत् । सा नगरी ऋद्धस्तिमितम्मृद्धा यात्र प्रतिरूपा चामीत् । यावत्पदेनात्र - औपपातिकसूत्रोक्त चम्पानगरीवर्णनं सर्व संग्राह्यम् । तस्याः खलु श्रावस्त्या नगर्याः बहिः प्रदेशे उत्तरपौरस्त्ये उत्तरपूर्व योरन्तराले दिग्भागे = ईशानकोणे कोष्ठको नाम चैत्यमासीत्, तच्चैत्य पुराणं यावत् प्रासादयं दर्शनोयम् अभिरूपं प्रतिरूपं चासीत् । यावत्पदेनात्र - औपपातिकमृत्रोत्तः सर्वमनुसन्धेयम् । तत्र खलु श्रावस्त्यां नगर्यां प्रदेशिनो राज्ञः अन्नेवासी अन्ते समीपे वसतीत्येव शीलोऽन्तेवासी= high नामका चैत्य था ( पुराणे जाव पासाईए४ ) यह चैत्य प्राचीन था यावत् प्रासादी था, दर्शनीय था, अभिरूप था और प्रतिरूप था ( तत्थ णं साथीए नए परसिम्स रन्नो अंतेवासी जियसत्तू नाम रायां होत्था, महया हिमवंत जाव विहरह) उस श्रावस्ती नगरी में प्रदेशी राजा का अन्तेवासी जितशत्र नाम का राजा था. जो महाहिमवान् आदि के जैसा बलवाला था. । टीकार्य इसका स्पष्ट है-श्रावस्ती नामकी नगरी का वर्णन औपपातिक सूत्र में कथित चंपानगरी के वर्णन जसा है. चैत्य - उद्यान के वर्णन में भी औपपातिक सूत्रोक्त वर्णन यहां पर ग्रहण करना चाहिये. अन्तेवासी हैं।ष्४४ नाभे चैत्य हुतु. (पुराणे जाव पासाईए४) या चैत्य प्रथीन तु यावत् प्रसाहीय हेतु. दर्शनीय हेतु मलिश्य तु भने प्रतिय तु (तत्थ णं सावत्थीए नगरीए एसिस्स रन्नो अतेवासी जियसत्ते नाम राया होत्या, महया हिमवंत जात्र विहर) ते श्रावस्ती नगरीमां अहेशी राजना भन्तेवासी भितशत्रु નામે રાજા હતા, તે મહાહિમવાન વગેરે જેવા ખળવાન હતેા. ટીકા—આ સૂત્રના ટીકા સ્પષ્ટ જ છે. ઔપપાતિક સૂત્રમાં ચંપાનગરીનું જે પ્રમાણે વર્ણન કરવામાં આવ્યુ છે તેમજ શ્રાવસ્તી નગરીg' વન પણ સમજવું જોઇએ. ચૈત્યનુ વર્ણન પણ ઓપપાતિક સૂત્રના વર્ણનની જેમ સમજવુ જોઇએ.
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy