________________
सुयोधिनी टीका. सूव्र १०१ सुर्याभदेवस्य पूर्व-भजीवप्रदेशिराजवर्णनम् . १५
टीका-'तस्स णं इत्यादि
तस्य खलु पूक्तिस्य प्रदेशिनो राज्ञो ज्येष्टः पुत्रः मुर्यकान्तायाः देव्या आत्मजा अङ्गजातः सूर्यकान्तो नामकुमार आरसीद, स कुमार: मुकुमालपाणिपादो यावत्पतिरूपश्च आसीत् । यावत्पदेन औपपातिकसोक्तधारिणीवर्णकग्रन्थः पुल्लिङ्गत्वेन बिपरिणमय्यान ग्राह्य इति । स खलु सूर्यकान्तकुमारो युवराजोऽपि आसीत् । स सूर्य कान्तो युवराजः प्रदेशिनो राज्ञो राज्य राष्ट्रादिसमुदायात्मक च, राष्ट्र जनपद, वलसन्य, वाहन = हस्त्यादिक शिविकादिक च, कोशमाण्डागार कोष्ठागार-धान्यगृह पुर' नगर', अन्तःपुरच स्वयमेव - प्रत्युत्प्रेक्षमाणः प्रत्युत्प्रेक्षमाणः निरीक्षमाणो .विहरति-राज्यराष्ट्रादि सर्व व्यवस्थां पश्यतीत्यर्थः ।।मू० १०१॥ ... . मूलम्-तस्त णं पएसिस्स रन्नो जेटू माउयवयंसए चित्ते णामं सारही होत्था अढे जाव बहुजणस्त अपरिभूए साम-दंड भेय उव प्पयाणअत्थलत्थ ईहामइविसारए उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए चउठिवहाए बुद्धीए उबवेए, पएसिस्स रपणो बहुसुकज्जेसु य कारणेलु थ कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य ववहारेसु य आपुच्छणिजे पडिपुच्छणिज्जे मेढीपमाणं
आहारे आलेषणभूए बक्खुभूए सव्वाण सव्वभूमियासु लद्धयच्चए विइण्णवियारे रज्जधुरोचिंत, यावि होत्था ॥ सू० १०२ ॥ .
छाया--तस्य खलु प्रदेशिनो राज्ञो ज्येष्ठ भाई वयस्यकश्चित्रो नाम सारथि रासीत् । आढयो यावद् बहुजनस्य अपरिभूतः लाम-दण्ड भेदोपपदानार्थ
का, भाण्डागाररूप कोश का, धान्यगृहरूप कोष्ठागार का, एवं अन्तःपुर का । अपने आप ही सभयर पर निरीक्षण अबलोकन करता था.
टीकार्थ स्पष्ट है ।। मू १०१ ।। .:. 'तस्स. णं पएसिस्स, रन्नो जेट भाइयवयंसर' इत्यादि। . सूत्रार्थ--(तस्सण - एसिस्म रन्नो जेट माउयवयंलए) इस प्रदेशी કેશનું, ધાન્યગ્રહરૂપ કેષ્ઠાગારનું, નગરનું અને અંતપુરનું પિતાની મેળે જ યથા સમય નિરીક્ષણ કરતો હતો. એટલે કે તે રાજય રાષ્ટ્ર વગેરેની સર્વ વ્યવસ્થાનું અવલોકન કરતે હતો. ટીકાર્થ સ્પષ્ટ છે. ૧૦૧
'तस्स · पएलिस्त रन्नो जेड भाउयवयं सए' त्यादि. सूत्रार्थ-(तस्स णं पएसिस्स रन्नो जे भा उय वयंलए) ते प्रदेशी ने