SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३९७ सुबोधिनी टीका सू, १६८ सूर्याभदेवम्य आगामिभववर्णनम् नभागौ कृतकौतुकमङ्गल ायश्चित्तौं-कृतानि रम्पादितानि कौतुकानि-मपीतिलकादीनि मङ्गलानि-मङ्गलकराणि दुःरनप्नादिफलनिवारणार्थ सर्पपदध्यक्षतादीनि तान्येव प्रायश्चित्तानि अवश्यकरणीयत्वात् याभ्यां तौ तथा, शुद्धप्रवेश्यानि-शुद्धानि पवित्राणि स्वच्छानि च प्रवेश्यानि राजसभाप्रवेश योग्यानि, ' मङ्गयानि-मङ्गलजनकानि वस्त्रागि प्रचरपरिहितौ सुष्टुता र थारीति धारितवन्तौ, अल्पमहार्धा भरणालकृतशरीशे-तत्र अल्पानि-स्तोकभाराणि महार्याणि-महामूल्यानि आभराणिनिभूपणानि, तैः अलकृत-सृषितं शरीरं ययोस्तौ तथा, भो.नमन्डपे-भोजनशालायां, सुखासनवरगतौ--निजनिनश्रेष्ठासने सुखरूपे । समुपविष्टौ सन्तों तेन मित्र ज्ञातिनि.कम्य नरवन्धि परि नेन साधं विपुलम् अशनं पानं खाचं स्वाद्यम् आस्वादन्ती, परिशुञ्जानौ-रुचिपूर्वकं भुजानो, परिभाजयन्ती-अन्येभ्यः प्रयच्छन्तौ. एवमेव-अनयेव रीत्या खलु विहरिष्यतः-स्थाप्यतः । जिमितमुक्तोत्तरागतावपि-जिमिती भुक्तवन्तौ भुक्तोत्तरं-भोजनोत्तरकालम् आगतौं-निजनिजोपवेशन थाने समागतौ परि नों को जीमने के लिये आमन्त्रित करेंगे। फिर- नान से, काकआदि यो के लिये कृतान्न विभागसे मपीतिलकादिकरूप कौतुकों से, मङ्गलकर दुःस्वम आ द अवाञ्छनीय फल की निवृत्ति के लिये सरसों-दधि-अक्षतरूप प्रायश्चित से निपटकर राजसभा मे प्रवेश के समय पहनने योग्य स्वच्छ- पवित्र '-माङ्गलिक वस्त्रों को अच्छी तरह पहनव र, एवं अल्पभारवाले अमोल अलहारों से शरीर को सुशोभित करने के बाद भोजनशालामें आवेगे, और-वहांपर अपने योग्य रथापित श्रेष्ठ आसनपर बैठकर आमन्त्रित होव र आये हुवे उन मित्र-ज्ञाति-निजक -स्व.न-सम्बन्धीजन के साथ चिपूर्वक भोजन करेंगे, एक दु रे के लिये मन विनाद करते हुवे भोजन करलेने की क्रिया समाप्त हो जावेगी, तब वे हाथ मुख धोकर अपने स्थानपर आकर विराजमान हो जावेंगे, वहां शुद्धोदक ' પરિજનેને જમવા માટે આમંત્રિત કરશે. પછી સ્નાનથી, કાગડી વગેરેને અનભાગ આપવાથી મષતિલક વગેરેપ કૌતુકેથી મંગલ કરીને દુવપ્ન વગેરે અવાંછનીય ફળની નિવૃત્તિ માટે સરસવ, દધિ, અક્ષતરૂપ પ્રાયશ્ચિતથી નિવૃત્ત થઈને રાજસભામાં જવા ચાગ્ય વસ્ત્રો સારી રીતે પહેરીને અને અ૫ભાયુકત બહુ કીમતી અલંકારોથી શરીરને સુશોભિત કરીને પછી તે ભોજનશાળામાં જશે, અને ત્યાં પોતાને ગ્ય થાપિત શ્રેષ્ઠ આસન પર બેસીને આમંત્રિત મહેમાને-મિત્રજ્ઞાતિ-નિજક સ્વજનસંબંધીજન અને પરિજનની સાથે રૂચિપૂર્વક જમશે. મને વિનેદ કરતાં એકબીજાને પીરસાવશે. આ પ્રમાણે આનંદપૂર્વક જમવાનું કામ પુરૂ થઈ જશે. ત્યાર પછી તેઓ હાથ, મુખ પેઈને પિતાપિતાના સ્થાન પર આવીને વિરાજમાન થઈ જશે. ત્યાં શુદ્ધોદ
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy