SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका स. १६८ सूर्याभदेवस्य आगामिभववर्णनम् ३९५ धेयकरणं च ४, परगमनं च (पर्यङ्गनं च) ५ प्रचङ्क मणकं च ६ प्रत्याख्यानकं च ७ जेमनकं च ८ प्रतिवर्धापनकं चं, ९ मजल्पनकं च १० कर्णवेधनं च ११ संवत्सर तिलेखनकं १२ चूडापनयनं च १३ उपनयनं च १४ अन्यानि च बहूनि गर्भाधानजन्मादिकानि कौतुकानि महता ऋद्धिसत्कारसमुदयेन करिप्यतः ॥ मृ० १६८ ॥ टीका-"तए णं तस्स" इत्यादि-ततः खलु तस्य दारकस्य अम्बापितरौ प्रथमे दिवसे-जन्मदिने स्थितिपतितां-स्थित्या-कुलमर्यादया पतिता-समागता -२ धम्मजागरियं च-३ नामधिज्जकरणं च-४ परंगमणं च-५ पचंकमणं च-६ पच्चरत्राणयं च-७ जेमणगं च-८ पडिबद्धावगणं च-९ पजपावणगं च-१० कन्नवेहंग च-११ संवच्छरपढिलेहणगच-१२" क्रमशः-जब वे स्थिति पतिज्ञ -१चंद्रसूर्यदर्शन-२.धर्मजागरण-३ नामकरण-४ इन उत्सवों को करचुके गेतब इनके वाद-परमगमन५ प्रचमण-६ प्रत्याख्यान-७ अन्नप्राशन-८ प्रतिवर्धापन-९ प्रजल्पनक-१० कर्णवेधन-११ संवत्सर प्रतिलेखनक-१२ "चूडावणयण-१३ उवणयणं च-१४ अन्नाणिय वहणि गम्भाहाणजम्मणाइयाइ कोउगाई महया इसिक्कारसमुदएणं करिसंति-" चूडानपयन, और-१४ उपनयन इन अवशिष्ट उत्सवों को करेंगे. तथा-इनके अतिरिक्त और भी बहुत से गर्भाधानादि सम्बन्धी अपनी ऋद्धि के अनुरूप सत्कार करने आदिरूप से करेंगे। टीकार्थ-उस दारक के बालक मातापिता प्रथम जन्मदिवस के समय कुल मयाँदासे चली आई पुत्रजन्मोत्सव क्रिया करेंगे, इसी के निमित्त तीसरे दिन वे च ३ नामधिज्जकरणं च ४, परंगमणं च ५, पचंकमणं च ६, पञ्चक्वाणय' च ७, जेमणगं च ८, पडिबद्धारगणं च ९, पजपावणगं च १०, कन्नवेहणं च ११, संवच्छरपडिलेहणग' च : १२." मनु मे न्यारे तो स्थिति प्रतिज्ञ १ ચન્દ્ર દર્યદર્શન ૨, ધર્મજાગરણ ૩, નામકરણ ૪, આ ઉત્સવો ઉજવી લેશે ત્યાર બાદ પરગમન ૫, પ્રચક્રમણ ૬, પ્રત્યાખ્યાન ૭, અન્ન પ્રાશન ૮, પ્રતિવર્યાપન ૯, प्रपन १० ४ वेधन ११, सवत्स२ प्रतिमन १२, "चूडारणपणं १३, उनणयणं च १४, अन्नाणिय बहणि गम्भाहाण जम्मणाइयाई कोउगाई महया इा? सक्कारसमुदएणं करिसति'' यूपनयन भने १४ उपनयन मा अवशिष्ट उत्सवो ઉજવશે. તેમજ બીજા પણ ઘણા ગર્ભાધાન સબધી સત્કાર કરવારૂપ કાર્યો પિતાની ऋद्धि मनुसार ४२शे. ટીકાર્થ –તે દારકના માતાપિતા જન્મને પહેલે દિવસે કુલપરંપરાગત પુત્ર જન્મોત્સવ ક્રિયાઓ કરશે. એ નિમિત્તે જ ત્રીજા દિવસે તેઓ ચન્દ્ર-સૂર્યદર્શન કરશે.
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy