SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ राजपश्नीयमत्र ३६२ वेतनैः विपुलम् अशनं पानं खादिमं स्वादिमम् उपस्कार्य बहुभ्यः श्रमण ब्राह्मणमिक्षुकेभ्यः पथिकप्राघुणेभ्यः परिभाजयन् वहुभिः शीलवतगुणव्रतविरमणव्रतप्रत्याख्यानपोषधोपवासैः आत्मानं भावयमानो विहरिष्यामि, इति कृत्वा यामेव दिशं प्रादुर्भूतः तामेव दिशं प्रतिगतः ॥सू. १६०॥ टीका-"तए णं पएसी" इत्यादि-ततः खलु प्रदेशी राजा केशिनं कुमारश्रमणम् एवमवादीत्-हे भदन्त ! अहं पूर्व रमणीयो भूत्वा पश्चादरमणीयो नो भविष्यामि यथा-येन प्रकारेण वनपण्ड इति वा यावत् नाटयशालेतिवा इक्षुवाटमिति वा खलवाटमिति वा, वनपण्डादिवत् पूर्व रमणीयो भूत्वा पश्चादरमणीयो नो भविष्यामीति, तदेव स्पष्टयति अहं खलु श्वेतांविकानगरी प्रमुखानि सप्त ग्रामसहस्राणि-सप्त सहस्रपरिमितग्रामान् चतुगे भागान्-चतुर्धा विभक्तान् वही वे भोजन करेंगे. उनसे मैं विपुल मात्रा में अशन-पान-खादिम-स्वादिम रूप चारों प्रकारके आहार को तैयार कराऊंगा फिर-अनेक श्रमण माहण भिक्षुकों के लिये. तथा पथिकरूप प्राधर्णिकों के (अतःथविशेप) लिये उस आहार को देता हुवा, एवं-'बहूहिं सीलब्बयगुणचयवेरमणव्चयपच्चक्खाण पोसहोववांसेहिं अप्पाणं भावेमाणे विहरिस्सामि त्तिक? जामेव दिसं पाउन्भूए तामेव दिसं पडिगए-" अनेकशील व्रतों से गुणवतों से प्रत्याख्यान और-पौपधोपवासोंसे आत्मा को मैं वासित करता हवा. इस प्रकार कह कर वह प्रदेशी राजा जिस दिशा से आया थाउसी दिशा को चला गया. टीकार्थ-स्पष्ट है प्रदेशी राजाने जो इस सूत्र द्वारा अपना अभिप्राय प्रकटित किया है वह में वनषण्डादि कों की तरह पूर्वमें रमणीय होकर अरमणीय नहीं होने की पुष्टि के निमित्त प्रगट किया है इसी बात की पुष्टि अपने सात हजार ग्रामों को चार विभागों में विभक्त करने की है. इसमें एक-२ ખાદિમ-રવાદીમરૂપ ચારે પ્રકારના આહાર તૈયાર કરાવડાવીશ. પછી ઘણુ શ્રમણ भाड भिक्षु भाट तेभल पथि:३५ प्रालि अन ते माडा२ मारतो एवं वहहिं सीलव्ययगुणव्वयवेरमणव्ययपच्चक्खाणपोसाँववासेहिं अप्पाणं भावमाणे विहरिस्सामि त्ति कटु जामेव दिसं पाउव्भूए तामेव दिसं पडिगए" घण! शील તે થી ગુણવ્રતથી, પ્રત્યાખ્યાન અને પૌષધેપવાથી આત્માને હું વાસિત કરતા રહીશ. આ પ્રમાણે કહીને પ્રદેશી રાજા જે દિશા તરફથી આવ્યું હતું તે દિશાએથી જ જતો રહ્યો. ટીકાર્થ–સ્પષ્ટ જ છે. પ્રદેશી રાજાએ આ સૂત્રવડે જે પિતાને અભિપ્રાય પ્રકટ કર્યો છે તે વનખંડ જેમ પહેલાં રમણીય થઈને પછી અરમણીય થઈ જાય છે તેમ તે થશે નહિ એ વાતને સ્પષ્ટ કરવામાં આવી છે. પોતાના સાત હજાર ગામને ચાર ભાગોમાં જે રાજાએ વિભાજિત કર્યા છે તે પણ એ વાતને જ પુષ્ટ કરે છે એમાં
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy