SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ... . राजप्रश्नीयसूत्रे : ३४० टीका-"तए ण से पएसी गया" इत्यादि-ततः खलु स प्रदेशी. राजा संबुद्धः बोधं प्राप्तः, सन् केशिकुमारश्रमणम् वन्दते-स्तौति, यावत्-याव- - त्पदेन 'नमम्यति सत्करोति सम्मानयति कल्याण मङ्गलं. दैवतं चैत्यं पर्युपाग्ते" इत्येषां पदानां सङ्ग्रहो बोध्यः। एपां व्याख्या गता। वन्दनाद्यनन्तरम् एवमवादीत्-हे भदन्त ! अहं खलु पश्चादनुतापिको नो भविष्यामि, यथा येन प्रकारेण सः-अनन्तरोक्तः अयोहारकः-लोहवणिक, पुरुषः पश्चादंनुतापिकोऽभवत्, तत् तस्मात् कारणाद् अहं खलु देवानुत्रियाणां भवाम् अन्तिके पावें केवलिप्रज्ञप्त, धर्म भवसागरनिमज्जत्प्राणिगणोद्धरणधुरीण' श्रुतचरित्रलक्षण निशमयितुं श्रोतुम्, इच्छामि अमिलपाभि । केशी प्राऽऽह-हे देवानुपिय ! यथासुख यथातुभ्यं रोचते तथा कुरु इति भावः, किन्तु प्रतिबन्धं विलम्ब मा कुरु । धर्मकथा अनगारागारधर्मकथा. यथा चित्रस्य. द्वादशाधिकैकशततमसूत्रोक्ता. तथैव तदं नुसारिण्येव विज्ञेया। ततः प्रदेशी गृहिधर्म द्वादशविधं प्रतिपद्यते स्वीकरोति, अंतिपद्य स यत्रेव श्वेतांविका नगरी तत्रैव गमनाय प्राधारयत् मनसि निश्चितवान । ॥सू०१५५।। मूलम--तए णं केसी कुमारसमणे पएसिं रायं एवं वयासीजाणासि गं तुमं पएसी ! कइ आयरिया पन्नत्ता ?, हंता जाणामि, टीकार्थ—स्पष्ट है "वंदइ जाव एवं वयासी' में ओ- यावत्पद आया है. उससे-"नमस्यति-सत्करोति-सम्मान पति-लाणं मङ्गलं देवतं-चैत्य-पर्युपास्तें इन पड़ों का संग्रह हुवा है, तात्पर्य-कहने का यह है कि-जब प्रदेशी राजा बोध को प्राप्त हो गया. तब उसने केशी कुमार श्रमग की स्तुति की, उन्हे नमस्कार किया उनका सत्कार फिा सन्मान किया और कल्ागरूप मङ्गलरूप एवं-देवस्वरूप उन चैत्य ज्ञान प्रदाता गुरुदेव की ऊसने पर्युपासना की, फिर उसने भवसागर में डूबते हुवे प्राणियों का उद्धार करने में समर्थ ऐसे श्रुत... चारित्ररूप धर्म को सुनने की अपनी अमिलापा प्रकट की ॥ सु. १५५ ॥ सार्थ-२५०८४ छ. 'वंदह जाव एवं वयासी भा २ यावत् प६ यावर छ. तथा 'नमस्यति-सत्करोति सम्मानयति कल्याणं-मङ्गलं-दैवतं-चैत्यं-पर्युपास्ते' . આ પદેને સંગ્રહ થયેલ છે. તાત્પર્ય આમ છે કે જ્યારે પ્રદેશી રાજાને બેધ પ્રાપ્ત થઈ ગયે. ત્યારે તેણે કેશી કુમાર શ્રમણની સ્તુતિ કરી. તેમને નમસ્કાર કર્યો, તેમને સત્કાર કર્યો, સન્માન ક્યું અને કલ્યાણરૂપ, મંગલરૂપ અને દેવસ્વરૂપ તે અત્યજ્ઞાન પ્રદાતા ગુરૂદેવની તેમણે પર્યું પાસના કરી. ત્યાર પછી તેમણે ભવભ્રાગરમાં ડૂબતા પ્રાણીઓના ઉદ્ધારમાં સમર્થ એવા શ્રત ચારિત્રરૂપ ધર્મને સાંભળવાની પિતાની ४२छ। ४८ 3. ॥सू. १५॥
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy