SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सु. १५४ सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम् ३३५ महतीं-विशालाम् अग्रामिकाम्-वसतिरहितां, छिन्नाऽऽपाताप-छिन्न-हिंसकजन्तुभयेनोपहतः आपात -मनुष्याणां गमनागमनं यत्र ताम् दीर्घाध्वां-दीर्घमार्गाम, अटवी अनुप्रविष्टाः । ततः खलु ते पुरुपाः तस्याः अग्राभिकायाः यावत छिन्नाऽऽपातायाः दीर्घावाया अटव्याः कंचिद्देशम-अटवीविभागम, अनुप्राप्ताः सन्तः तत्र एकम अयआकरं-लोहखनिम, पश्यन्ति-दष्टवन्तः, तमाकरम् अयसा-लोहेन सर्वत्र सर्वदिक्षु. समन्ता -सर्वविदिक्षु आकीर्ण-व्याप्तं, विस्तीर्ण-विस्तारप्राप्तम्, सच्छटंसती-समीचीना छटा-चाकचिक्यं यत्र तम, उपच्छटं-छटायुक्तम, स्फुट-प्रकटम, अनुगाढं-पुञ्जपं पश्यति-दृष्टवन्तः, दृष्ट्वा हृष्टतुष्ट याव -यावत्पदेन "चित्तानन्दिताः, परमसौमनस्यिताः, हर्पवशविसपद्" इत्येग सङ्ग हो वोध्यः, हर्पवशविसपद्" इत्यस्य "हृद।" इत्यनेन योगाद् "हर्षवशविसर्पढदयाः" इति, एतद्वधाख्या प्राग्वत्, एतादृशाः सन्तः अन्योऽन्य-परस्परं, शब्दयन्ति-आन्ति , . शब्दयित्वा एवम्वादिपुः-उक्तवन्तः-हे देवानुप्रियाः ! एषः-अयं खलु अयआकरःलोहाऽऽकरः इष्टः कान्तः यावत् यावत्पदेन-"प्रियः, मनोज्ञः मनआम" इति पदानां संग्रहः, तत्र इष्टः-मनोरथपूरकः, कान्तः सहायकारित्वादभिल रणीयः, प्रियःउपकारिकत्वेन प्रेमोत्पादकः, मनोज्ञः-हितकारित्वान्मनोहरः, मनआमः-आतिहरत्वान्मनोगम्यः, अस्ति ता-तस्मात् कारणान हे देवानुभियाः । अस्माकम् अयोभारं- लोहमारं बछ ग्रहीतुं श्रेयः-प्रशस्तम्. इतिकृत्वा-इति निश्चित्य अन्योऽन्यस्यपरस्परस्य एतम्-अयोभारग्रहणल्पा अर्थन-प्रतिशृण्वन्ति-कर्तव्यतया स्वीकुर्वन्ति, प्रतिश्रुत्य अयोभारं-लोहमारं बन्नन्ति, बचा यथानुपूर्वि-यथाक्रमं संग्रस्थिताः-अग्रे गन्तुं प्रवृत्ताः । ततः खलु ते पुरुपाः अग्रामिकायाः यावत्-"छिन्नाऽऽपाताशः दीर्धाध्यायाः अटकाः किञ्चिद्देशं-किञ्चिरप्रदेशम् अनुप्राप्ताः सन्तः एकं महान्तं वप्वाकरं-त्रपु-धातुविशेषरतस् Tऽऽकरं, पश्यन्ति-दष्टवन्तः तम् त्रपुकेण सर्वतः समन्ताद् आकीर्ण तदेव-पूर्वोक्तमेर “विस्तीर्ण , सच्छटम्, उपच्छदं स्फुटं गाद पश्यन्ति, दष्ट्वा हृष्टतुष्टाः, चित्तानन्दिताः, परमसौमनस्थिताः, हर्षवशविसर्पदयाः, हैं। 'अग्गामियाए जाव" में जाये हुए इस यावत्पद से “छिन्नापाता।" दीघाध्यायाः" इन पदों का संग्रह हुआ है. "तं चेव" इस पाठ से “विस्तीर्णः सच्छटम् उपच्छटं स्फुटं गाहं पश्यन्तिः दृष्ट्वाहृष्ट तुष्टाः, चित्तानन्दिताः, परमसौमनस्थिताः, हर्षवश विसर्पहृदयाः अन्योन्यं शब्दयति" इस पाठ का यहां ग्रहण सभ्य मेवा थाय छ. 'अग्गमियाए, जाव' मां मावेस मा यावत् पहथी छिन्नापातायाः,दीर्घाध्यायाः, PAL पहानी संग्रह थियो छ. 'तंचेव' मा पाथी 'विस्तीर्ण सच्छटम्, उपच्छटम्, स्फुटं, गाढं पश्यन्ति, दृष्ट्वा हृष्टतुष्टाः, चित्तानन्दिताः, परमसौमनस्पिताः, हर्षवशविसर्पदुहृदयाः अन्योन्यं शब्दयन्ति" on & अड
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy