SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १५४ सूर्याभदेवस्य पूर्वभाजीवप्रदेशिराजवर्णनम् ३३३ एवमवादीत्-अहो !! खलु अहम् अधन्यः अपुण्यः अकृतार्थः अकृतलक्षणः हीश्रीवर्जितः हीनपुण्यचातुर्दशो दुग्न्तप्रान्तलक्षणः । यदि खलु अहं मित्राणां वा ज्ञातीनां वा निजकानां वा वचनम अश्रोष्यं तदा खलु. अहमपि एवमेव उपरि प्रासादवरगतः यावद् व्यहरिष्यम् । तत् तेनार्थेन प्रदेशिन् ! एवमुच्यते-मा त्वं ! प्रदेशिन् ! पश्चादनुतापितो भवेः, यथा:वा स पुरुषोऽयोहारकः । ॥ सू० १५४॥ कर रहे थे देखा(पासित्ता एवं बयासी-अहोणं अहं अधन्ना, अपुन्ना, अकयत्था. अकयलक्खणो हिरिसिरिवजिओ हीणपुण्णचाउद्दसे दुरंतपंतलक्खणे) तो देखकर इस प्रकार विचार किया-अरे ! मैं कितना अधन्य हूं, पुण्यहीन हूं, :अकृतार्थ हूं, शुभलक्षण रहित हूं, लजा लक्ष्मी दोनों से वर्जित हूं, हीनपुग्यचातुर्दश हूं अर्थात् हीनपु यवाला हू इसी लिये कृष्णपक्ष की चतुर्दशी में जन्मा हूं, दुरन्त प्रान्तलक्षणवालाहूं-दुष्टावसानवाले अमनोज्ञ लक्षणों से युक्त हूँ (जइ णं अहं मित्ताण वा णाईण वा णियगाण वा वयणं सुणे तओ तो णं अह पि एवं चेव उप्पि पासायवरगए जाव विहरेंतओ) यदि मैं साथ गये हुए मित्रों के, अथवा पितृव्यादि ज्ञातिजनों के वा अपने हितैपियों के वचनों को मान लेता, तो मैं भी इन्हीं साथ के आये हुए वज्रविक्रेता पुरुषों की तरह ही प्रासादों में रहता हुआ विवि व सुख सम्पन्न बनकर अपने समय का आनन्दपूर्वक व्यतीत करता (से तेणेट्टणं पएसी ! एवं चुचइ, मा तुमं पएसी ! पच्छाणुताविए भविजासि, जहा व से पुरिसे अयभारए) इसी कारण हे प्रदेशिन् ! मैंने ऐसा कहा है कि अहो णं अहं अधन्नो, अपुन्नो अकगत्थो, अक बलवणो हिरिसिरिवज्जिओ हीणपुष्णचाउद्दसे दुरंतप तलक्षणे) तेभने निधन २मा प्रमाणे. क्यार કર્યો કે અરે ! હું કેટલો અભાગિ છું. અધન્ય છું. પુણ્યહીન છું, અકૃતાર્થ છું શુભલક્ષણ રહિત છું, લજજા લક્ષ્મી બનેથી વર્જિત છુ હિનપુણ્યચાતુર્દશ છું, એટલે કે હીન પુણ્યવાળો છું. એથી જ કૃષ્ણ પક્ષની ચતુર્દશીના દિવસે જન્મ પાચ્ય છે, દુરંત પ્રાન્ત લક્ષણવાળે છુ, દુછાવસાવવાળા અમને લક્ષણોથી યુકત છું. (जड्ण अह मिचाण बा णाईण वा णियगाण वा वयण सुणे तओ तो ग अह' पि एच चेव उप्पि पासायवरगए जाव विहरतओ) ले साथवा भित्रना કે ષિતૃવ્યાદિ જ્ઞાતિજનોના કે પિતાના હિતેચ્છુઓના વચને માની લેતે તે હું હું પણ મારી સાથે આવેલ વજીવિકેતા પુરૂષોની જેમ જ પ્રાસાદામાં રહીને વિવિધ सुप सपन्न नान पोताना समयने मान पूर्व पसा२ ४२त. (से सेणहोणं पएसी ! एवं वुच्चइ, मा तुमं पएसी ! पछाणुताविए भविज्जासि, जहाव से पुरिसे अयमारए) मेथी ४ ७ प्रशिन् ! में' मा प्रभारद्यु. । २५ अयो.
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy