________________
--
-
सुबोधिनी टीका. १५२ सूर्याभदेवस्य पूर्व भव जीवप्रदेशिराजवर्णनम् पदीयं च गहाय तं कूडागारसालं अंतो२ अणुपविसइ, तीसे कूडागारसालाए सव्वओ समंता घणनिचियनिरंतराइं णिच्छिड्डाई दुवारवयणाइं पिहेइ, तीसे कूडागारसालाए बहुमज्झदेसभाए तं पईवं पलीवेज्जा, तए णं से पईवे तं कूडागारसालं अंतोर ओभासइ उज्जो वेइ तावइ पभोसइ, णो चेव णं बाहिं । अह णं से पुरिसे तं पईवं
इड्डरएणं पिहेजा, तए णं से पईवे तं इड्डरय अंतो२ ओभासेइ४, ___णो चेव णं इड्रगस्स बाहिं णों चेव णं कूडागारसालाए बाहिं। एवं
गोकिलिंजेणं, पच्छियपिडएणं गंड मणियाए, आढएणं, अद्धाहएणं, पत्थएणं, अद्धपत्थएणं, कुलवेणं चौउब्भाइयाए, अटुभाइयाए, सोलसियोए, बत्तीसियाए, चउसट्टियाए, दीवचंपएण, तए णं से पईवे दीवचंपगस्स अंतोर ओभासेइ४, नो चेव णं दीवचंपगस्स बाहिं नो चेव णं चउसट्टियं नो चेव णं चउसट्टियाए बाहि, णो चेव णं कूडागारसालं णो चेव णं कूडागारसालाए बाहि, एवामेव पएसी जीवे वि ज. जारिसयं पुत्वकम्मनिबद्ध बोंदि णिव्वत्तेइ तं असंखेज्जेहिं जीवपएसेहिं सचित्तं करेइ सुड्डिय वा महालिय वा, तं सदहाहि णं तुम' पएसी ! जहा-अण्णो जीवो त चेव णं १०॥ ॥ सू. १५२ ॥
- छाया-ततः खलु स प्रदेशी राजा केशिनं कुमारश्रमणमेवमवादीतस नून भदन्त ! हस्तिनः कुन्थोः वा सम एव जीवः १ हन्तं ! ! प्रदेशिन् ! ' 'तए णं से पएसी राया' इत्यादि।
मुत्रार्थ--(तए णं) इसके बाद (ते पएसी राया केसि कुमारसमणं एव' क्यासी) उस मदेशी राजाने (केसि कुमारसमणं एवं वयासी) केशी
'तए णं से पएसी राया' इत्यादि।
सूत्रार्थ-(तए णं) (यार पछी (ते पएसी रोया के सि कुमारसमणं एवं वयासी) ते प्रदेशी २०-ये 3शी भा२ श्रमणुने PAL प्रमाणे. यु. (से नूण