SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका स. १५१ सूर्याभदेवस्य पूर्वभवजीवप्रदेशोराजवर्णनम् ३०३ जाव त त भोव परिणमंत? हंता!! पासामि । जाणासि णं तुम पएसी! एयं तणवणस्सई कायं 'क देवो चालेइ असुरो वा चालेइ. जागो. चालेइ किनरो वा चालेइ किंपुरिसो वा चोलेइ महोरगो वा चालेइ गंधब्बो वा चालेइ ? हंता जाणामि-णो देवो चालेइ जाव णो गधन्वो चालेइ। वाउकाए चालेइ पालसिणं तुम पएली! एयस्स वाउकायस्स सरूविस्ल सकम्मल सरागस्त समोहस्स सवेयस्स्स सलेसस्ता स सरीरस्स एवं?। णो इणटे समटे जइ गं तुमं पएसिराया! एयस्स वाउकायस्स सरूविस्स जाव स सरीरस्त रूवं न पाससि तं कह णं पएसी! तब करयल सि वा आमलग जीव उवदंसिस्लामि ?। एव खल्ल पएसी ! दसटाणाई छउमत्थे मणुस्से सब्वभावेणं न जाणइ न पासइ, तं जहा-धम्मत्थिकायं १, अंधम्मस्थिकार्यर, आगासत्थिकार्य३, जीवं असंरीरबद्धं ४, परमाणुपोग्गल ५, सद६, गधं७, वायं अयं जिणे भविः स्सई वा णो भविस्तइ९, अयं सव्वदुक्खाणं अंतं करिस्सइ वा नो वा करिस्सइ १०। एयाणि चेव उत्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणई पासइ, तं जहा धम्मत्थिकायं जाव नो वा करिस्सइ, सदहाहि णं तुम पएसो ! जहां अन्नो जीवो तं चेव? ।सू१५१, ! छाया-ततः खलु पदेशी राजा केशिकुमारश्रमणमेवमत्रादीत-यूय खलु : · भदन्त ! अतिच्छेका दक्षाः यावत् उपदेशलब्धाः समर्थाः खलु भदन्त !:: तएणं, पएसी राया' इत्यादि । ...... . सूत्रार्थ--(तए णं) इसके बाद (पएसी राया) प्रदेशीने (केसिकुमारसमण एवं वयासी) केशीकुमार श्रमण से ऐसा कहा-(तुम्भे णं भते ! अइच्छेया ... तए णं पएसी राया' इत्यादि। ... (स्त्रार्थ (तए णं) त्या२ पछी (पएसी राया) प्रदेशी २ (केसिकुमार समणां एवं बयासी) अशी भा२ श्रमाने. २. प्रमाणे यु-(तुम्भे णं भंते !
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy