SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २६८. राजप्रश्नोयसूत्रे संख्येयधा वा स्फाटिते जीवं पश्येयं, तदा खलु अहं श्रदश्यां तक यस्मात् खलु भदन्त ! अहं तस्मिन् द्विधा वा त्रिधा वा चतुर्धा वा संख्ये: यधा वा स्फाटिते जीवं न पश्यामि. तस्मात् सुप्रतिष्ठिता मे प्रतिज्ञा यथा.... तज्जीवः स शरीरं तदेव । ।।मू०-१४५|| .. .... ... टीका--'तए णं पएसी राया' इत्यादि-ततः खल प्रदेशी राजा केशिनं कुमारश्रमणम्, एत्रमवादीत-हे भदन्त ! अस्ति खलु एषा इयम् यावत्-याव... त्पदेन-'प्रज्ञात उपमा, अनेन पुनः कारणेन' इत्येषां पदाना संग्रहः, प्रज्ञप्त:बुद्धिविशेषाद् उपमाऽस्ति, किन्तु अनेन वक्ष्यमाणेन कारणेन भवदुत्तो. जीवशरीरभेदो नो उपागच्छति,-न संगच्छते। तत्कारणं दर्शयितुमुपक्र मते-एवं खलु हे भदन्त ! एवं-वक्ष्यमाणरीत्यो अहम् अन्यदा-अन्यम्मिन काले यावत् यावत्पदेन-बाह्यायामुपस्थानशालायां षत्रिंशदधिकशततमसूत्रोक्तानेकगणनायकादिपदादारभ्य .'अवकोटकवन्धनबद्ध' इति पर्यन्तपाठोक्तविशेषणविशिष्ट चोरमुपनयन्ति, ततः खलु अहं तं पुरुपं सर्वतः ओपादमस्तक, समन्तात् साङ्गोपाङ्ग समभिलोके सम्यगू-आभिमुख्येन पश्यामि किन्तु तत्र-तस्मिन्-चोरे जीव नैव पश्यामि, ततः खलु अहं त-चोर द्विधा-द्विखण्ड स्फाटित -विदारित करोमि कृमा सर्वतः समन्तात् समभिलोके, .. वा संखेजहा वा फालियंसि जीवं पासेजा तो of अहं सदहेज्जा तं चेव). अतः यदि भदन्त ! मुझे उस पुरुष के दो, तीन चार, अथवा संख्यात टुकड़े करने पर उसका जीव दिखला तो मैं आपके इस कथन पर विश्वास कर लेता कि जीव अन्य है और शरीर अन्य है. जीव शरीररूप. नहीं है, शरीर जींवरूप नहीं है (जम्होणं भंते! अह तेसिं दहा वा तिहा वा.. चउहा वा संखिज्जा वा फालियंसि जीवन, पासामि-तम्हा सुपट्टिया मे. पइण्णा-जहा ते जीवों तं सरीर तं चेव) जिस कारण से हे भदन्त ! मैंने (जइणं भंते ! अहं तंसि पुरिसंसि दुही वा तिहावा चउहा वा संखेज्जहा वा फालियंसि जीव पासेंज्जा तो णं हसदहेज्जातं चेव) मेथी में महत! અમે તે પુરૂષના બે ત્રણ ચાર અથવા સંખ્યા કકડાઓ કરવાથી તેનો જીવ લેવામાં આવ્યું હોત હું તમારા કથન પર વિશ્વાસ કરી લેતકે જીવ.અન્ય છે અને શરીર અન્ય છે. જીવન शरी२३५ नथी -माने २२: ०१३५ नथी (जम्हाणं भते। अहं तोसिं दुहां वा निहा वा चउहाचा संखिज्जहां वा, फालियंसि जीवन पासामि-तम्हा सुपर टिया मे पइण्णा जहा तं जीवो तं सरीरं तं चेव) २४थी 3 त! में *. . i
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy