SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ % 3E सबोधिनो टीका स. १४ । सूर्याभदेवम्य पर्वभव नीवप्रदेशोरागनम २६५ वा तोलिनस्य मृतस्य वा तोलिनस्य नास्ति किश्चित् नानात्व वा यावत लघुकत्व वा, तन नदेहि खलु त्वं प्रदेशिन् ! तदेव.७१मू० .१४४॥ टीका-"तए णं केसी कुमारसमणे" इत्यादि-ततः खलु के शीकुमार. 'श्रमणः प्रदेशिन राजानम् एवमवादीत-हे प्रदेशिन ! तब कदाचित्-३ मि 'श्चित्काले बस्ति:- दृतिःचनपुटरूपमबिको ध्मानपूर्ण:--पूर्व मातः-वायुभिः पूरितः, वा-अथवा धमापितपूर्व : पूर्व केनापि ध्मापितः वायुभिः पूर्णः कारितः इति केशिप्रश्नः, तत्र प्रदेशी प्राह-हन्त ! अस्ति । पुनः केशी पृच्छति हे प्रदेशिन ! तस्य बस्तेः पूर्णस्य वायुभृतस्य नोलितस्य, वा-अथवा अपू. र्णस्य-बायुभिरपूरितस्य वा तोलितस्थं मतः किश्चित् किमपि नानात्व यावर लघुकत्व वा अस्ति ? इति केशिप्रश्नः प्रदेशी पाह-नायमर्थः समर्थ:-- नानात्वसद्भावरूपोऽर्थो न विद्यते । केशो कथयति-एवमेव हे पदेशिन् । जीवस्य अगुहलघुकत्व-गुरुनलघुत्वहिनत्वं प्रतीत्य-आश्रित्य जीवतो वा तोलिनस्य मृतस्य वा तोलितस्य नास्ति किञ्चित् नानात्व वा यावत् लघुकावा, तत् तस्मात् कारणात् हे प्रदेशिन !त्वश्रद्धेहि मचने श्रद्धां कुरु, तदेव-यथा-नों तज्जोवास शरीरम्, अन्यो जीवोऽन्यच्छरीरमिति, मु. १४४॥ - यत्तं पडुच्च जीवंतस्स वा तुलियस्म मयस्स वा तुलियस्स नस्थि केह नाणते वा. जाव लहुयो वा, तं महाहि णं तुम पएमी तं:चेव७) तो इसी प्रकार से हे प्रदेशिन् ! जीव के गुरुलधुत्व रहिनपने को प्रतीत करके जीवित अवस्था में तोले गये वाद में मृत अवस्था में तोले गये उस चोर के शरीर में कुछ भी नानात्व अथवा लधुत्व नहीं है। इस कारण हे प्रदेशिन्! तुम मेरे वचन में श्रद्धा करो कि जीव अन्य है और शरीर अन्य है। . टीकार्थ इसका स्पष्ट है ॥ सू० १४४ ॥ जीवस्स अगुरुलयत्तं पड्डच्च जीव तस्स वा तुलियस्स मयस्स वा तुलियस्स नस्थि केइ नाणसे वो जावं लहुयत्तेवा, तसदहाहि ण तुम पएसी त चेव ७) तो मा प्रभारी प्रहशिन ! न मशु३सधुत्व गुणेन-शु३त्वसाधुत्व રહિતાવરથાને સામે રાખીને જીવિતાવસ્થામાં કરાયેલા તે ચેરના વજનમાં અને મૃતાવસ્થામાં કરાયેલા તે ચોરના વજનમાં કઈ પણ જાતનું નાનાત્વ કે લઘુત્વ નથી. એથી હે પ્રદેશિન ! તમે મારી આ વાત પર વિશ્વાસ કરી લો કે જીવ અન્ય છે અને શરીર અન્ય છે. આ સૂત્રને ટીકાર્થ સ્પષ્ટ જ છે. ૧૪૪ . .
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy