SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २५६ राजप्रश्नीयसूत्रे भ्वासपात्रः पुरुः रक्षयामि, ततः खलु अहम् अन्यदा कदाचित् यत्रैव-यस्मिन्नेव स्थाने सा-सुरक्षिता भवरफुम्भी तत्रैव-तस्मिन्नेव स्थाने उपागच्छामितदन्तिकं गच्छामि, गत्वा ताम् उत्क्षेपयामि-उद्घाटयामि । तामयस्कुम्भी कृमिकुम्भीमिव कीटमयीमेव-कुम्भी पश्यमि नैव खलु तस्याः-मुरक्षितायाः अयस्कुम्भ्याः किञ्चित्-किमपि छिद्रमिति वा यावत्-विवरं अन्तरम् राजि नास्ति यता-यस्मात-छिद्वादेः ते कृमिजीवा वाह्यात-बाहामदेशात् अनु. भविष्टा:-अभ्यन्तरे प्रविष्टा भवेयुः । यदि-चेत खल तस्याः-सुरक्षितायाः, अयस्कुम्वाः भवेत्-स्थात् किञ्चित् छिद्रम् यावद् विवरादिकं भवेत्, यतस्ते जीवाः चारप्रदेशा अनुप्रविष्टाः स्यु ता खलु अहं नदध्या--तव वचने विश्वस्याम्, अन्यो जीवः तदेव-पूर्वोक्तक्षेत्र अन्यो जीवः अन्यच्छरीरं नो तज्जीवः स शरीरम इति । यस्मात-कारणात खलु तस्था:-सुरक्षिताया: अय. स्कुम्भ्याः नास्ति किञ्चित किमपि छिद्रादिकं यतस्ते जीवाः बाह्यप्रदेशाव अनुमविष्टिाः स्युः तस्मात् मे-मम प्रतिज्ञा-स्वीकारः सुप्रतिष्ठिता-स्थिरा यथा--तज्जीवः स शरीर तदेव-पूर्वोक्तमेव नो अन्यो जीयोऽन्यच्छरीरम् इति ॥ सू० १३७ ॥ ___ मूलम--तए णं केलीकुमारसमणे पएसि रायं एवं क्यासी ! अस्थिणं तुमे पएसी कयाह अएधंतपुव्वे वा धमावियपुव्वे वा ? हंता अस्थि,से धुणं पएसी ! अपधते समाणे सव्वे अगणिपरिणए भवइ,? हंता भवइ, अत्थिणं पएसी ! तस्स अयस्स केइ छिड्डइ वा जेणं से हा है। 'पिहावेमि जाव' में आये हुए इस यावस्पद से 'द्रवित लोहे से और द्रवितरांग से मैने उसे अत्यन्त करवा दिया' इस पूर्वोक्त पाठ का ग्रहण हुआ है। इस सूत्र का भावार्थ ऐसा है कि जब कि उस अयस्कुमी में किसी श्री प्रकार का कोई भी छिद्रादि नहीं था तो उसमें बाहर से जीव कैसे प्रविष्ट हो गये, वहां तो केवल चोर का ही वह गृत शरीर पडा था अतः जीव और शरीर भिन्न २ नहीं है यही कथन समुचित है ।मू. १३७॥ बेमि जाव' मा पास यावत् पहथी द्रवित यामाथी भने अदित संपाथी में तेने અંકિત કરાવી દીધ” આ પાઠનું ગ્રહણ થયું છે. આ સૂત્રને ભાવાર્થ આ પ્રમાણે છે કે જ્યારે તે લેખંડના નળામાં કેઈપણ છિદ્ર વગેરે ન હોવા છતાં તેમાં બહારથી જ કેવી રીતે પ્રવેશ પામ્યા. ત્યાં તે ફકત ચેરનું મૃત શરીર પડયું હતું એથી જીવ અને શરીર ભિન નથી, આ વાત સમુચિત છે. સ.૧૭૭! FE
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy