SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ - - सुबोधिनी टीका सू. १३६ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवण'नम् प्रयन्त मध्यप्रदेशे कश्चित् कोऽपि पुरुषः भेरी च पुनः दण्ड गृहीत्वा अनुपवि शति, स प्रविष्टः पुरुषः तस्याः कूटाऽऽकारशालाया:-तस्कूटाकारशाला सम्बन्धीनि घननिचितनिरन्तरनिश्छिद्राणि-घनानि निबिडानि निचितानि-अत्यतमिलितानि भत एव निरन्तराणि-अन्तररहितानि च-पुनः निछिद्राणिछिद्ररहितानि द्वारवदनानि-द्वारमुखोनि सर्वतः-सर्वदिक्षु समन्तात्सर्व विदिक्षु पिदधाति-आच्छादयति, तस्याः पिहितायाः कूटाकारशालायाः बहु मध्वदेशमागे-अत्यन्तमध्यदेशभागे. स्थित्वा स पुरुषः तां भेरी दण्ड केन महता महता शब्देन यथा अत्युच्चः शन्दः समुत्पधेत तथेत्यर्थः ताउयेव-अथः नून हे प्रदेशिन् ! स:-दण्डाघातजनितः शब्दः मेरीशब्द: अन्तः-मध्य प्रदेशात पहिः-बहिप्रदेशे निर्गच्छति ?-निस्सरति ? इति प्रश्नः । प्रदेशी पाह. -हन्त ! इति स्वीकारे हे भदन्त ! निर्गच्छति-केशी कुमारश्रमणः कथयति हे प्रदेशिन् ! तस्याः-कूटाऽऽकारशालाया किञ्चित् छिद्र वा यावत विवर वा अन्तरं वा राजिवी अस्ति यतः यस्मात् स शब्दः अन्तः कूटाकारशालाऽ भ्यन्तरप्रदेशाद् वहिनिगतानिसृतः स्यात् ? । इति केशिना पृष्टे प्रदेशी माहनायमर्थः समयः छिद्रादि रूपोऽर्थस्तत्र न युज्यते सर्वथाऽऽवृतत्वात् । पुनरपि केशीमाह-हे प्रदेशिन् ! एवमेव-एतद्दष्टान्तनुसारेणैव अप्रतिहतगतिः-अंकठितगतिः जीवोऽपि पृथिवीं भिवा शिलां-प्रस्तरं भित्या पर्वतं भित्वा अन्तः मध्यप्रदेशात् यहिनिर्गच्छति, ततू-तस्मात-उक्तदृष्टान्तेन हे प्रदेशिन् ! त्वं श्रद्धेहि-मद्वचने श्रद्धां कुरु अन्यो जीवः अन्यत् शरीरम्, नो स जीवः ताछरीरम् ॥ सू० १३६ ॥ कोई छिन्द्र है, यावत् न कोई रेखा है कि जिससे होकर वह शग्द उसमें से बाहर निकला हो ? (णो इणद्वे समढे) हे भदन्त ! यह अर्थ · समय नहीं है. अर्थात् वहां पर कोई छिद्रादि नहीं है. (एवामेव पएसी! जीवेविअप्पडिहयगई पुढ़िय भिच्चा, सीलं भिच्चा अंतोहितो पहिया णिग्गरछ।) इसी प्रकार हे पदेशिन् ! जीव भी अमतिहत गतिवाला है अतः वह पृथिवी को भेद करके, शिला को भेद करके उसके भीतर से होकर बाहर निकल जाता है। (तं सट्टाहिणं तुमं पएसी! भगो. કરો કે તે કૂટાગાર શાળામાં કેઈ છિદ્ર નથી યાવત્ કઈ રેખા (તરા) પણ નથી કે मनाथी त ह तमाथी पडा नीतीय १ (जो इण? सम) 3 मत ! भा अर्थ समथ नथी भेटतम छिद्र वगेरे नथी. (एवामेव पएसी ! जीवे वि अप्पडिह यगई, पुढविभिचा, सिलं भिचा, अंतोहितो बहिया गरच्छइ) मा प्रभारी प्रशिन ! मप्रतिहत गति युत . मेथी તે પૃથિવીનું ભેદન કરીને, શિલાનું ભેદન કરીને, તેની અંદર થઈને બહાર નીકળી 14 छ. (सहहाहि णं तुमं पएसी ! अण्णो जीवो अण्णं सरीरं णो तं जीवो
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy