SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सूत्र १५४ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् १" टीका-'तएण से' इस्थादि-ततः खलु स चित्रासारथि:केशिकुमारश्रमण चन्दते नमस्पति, वन्दित्या नमस्थित्वा केशिनःकुमारश्रमणस्य अन्तिकात समीपात्, तदनुकोष्ठकाच्चैत्याच्च प्रतिनिष्कामति-निस्सरति. प्रतिनिष्क्रम्य यत्र व श्रावस्ती नगरी यंत्र व च राजमार्गमगाटः आवासः, तत्र व उपा. गच्छति, उपागत्य कौटुम्पिकपुरुषान् भृत्यान् शब्दयति, शब्दयित्वा एक.. मवादीत-भो देवानुमियाः ! चातुर्घण्ट चतुर्घण्टविभूषितम् अश्वरथ युक्त मेव-योजिताश्वमेव उपस्थापयत उपस्थित कुरुत । इतोऽग्रे यथाश्वेतविकाया नगर्या निरमृत्य चित्रः सारथिः कुणाला जनपदे श्रावस्त्यां नगर्या , तथैव स श्रावस्त्या नगर्या अपि निरसृत्य केकयाद जनपदे श्वेतविकायो नगर्या च. गतः। अतोऽत्र पूर्व वदेव समग्रः पाठः संग्राह्यः । अमुमेवार्थमूच. यितुमाह-'यथा श्वेतविकाया नगर्या निर्गच्छति, तथर यावत् वसन् कुणा. हाजनपदस्य मध्यमध्येन यत्रैव केकयाई यौव श्वेतविका नगरी यत्रव मगवगम् उद्यान सत्रैव उपागच्छत्तीति । सत्र मृगवने उद्याने उपागत्य स अधानपालकान् शब्दयति आहयति, शब्दयिस्वा एवमवादीत्-भो देवानु: मियाः ! यदा खलु पापित्यीया पार्श्वनाथती करपरम्परायो संजातः केशी नाम कुमारश्रमणः पूर्वानुपूर्व्या पूर्वसाधुपरम्परया परन् विचरन ग्रामानुग्राममू-एकस्माद ग्रामादनन्तरस्थित ग्राम द्रवम-करनेण बाच्छन . श्वेतविकायां नगर्याम् आगच्छेत् आयात. तदा खलु यूयं देवानुपिया केशिकुमारश्रमण' बन्दवं नमस्यत वन्दित्वा नमयित्वा, यथामतिरूप साधुकल्पानुसारम अवग्रह असतो निवासामाज्ञां अनुज्ञापयल-अप यत, आणाए विण एणं अयणं पडिसणेति) चित्र सारथी के द्वारा इस प्रकार कहे गये वे उघानपाल हृष्टतुष्ट यावत् हृदय हुए और दोनों हाथ जोडकर बडे विनय के साथ यावत् इस प्रकार से बोले-हे स्वामिन् ! आपकी आज्ञा हमें प्रमाण हैं अर्थात् आपने कहा है हम वैसा ही करेंगे इस प्रकार अपनी ओर से स्वीकृति के वचन कहकर उन्होंने चित्र सारथी की आज्ञा के वचनों को स्वीकार कर लिया। . एवं वयासी-तहत्ति आणाए विणयेणं वयणं पडिसुणेति) यसाथी मा પ્રમાણે આજ્ઞાપિત થયેલા તે ઉદ્યાનપાલકે હટ-તુષ્ટ યાવતુ હૃદયવાળા થયા અને બને હાથ જોડીને વિનમ્રતાપૂર્વક આ પ્રમાણે કહેવા લાગ્યા કે હે સ્વામિન્ ! આપશ્રીની આજ્ઞા મારા માટે પ્રમાણરૂપ છે. એટલે કે આપશ્રીએ જે પ્રમાણે આજ્ઞા કરી છે અમે યથા સમચ તેમજ આચરીશું. આ પ્રમાણે પોતાના તરફથી સ્વીકૃતિનાં qयना. तभी मित्रसाथिनी माज्ञान सीरी. सीधी. . . . . .
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy