SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 'सुबोधिनी टोका' सु. १०८ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् तानां वंशजाताः, इक्ष्वाकवा=इक्ष्वाकुच शोद्भवाः, ज्ञाता: ज्ञातवंशीयाः, कीरव्या=कुरुव शोद्भवाः, 'जहा उबवाईए तहेव' इतोऽग्रे 'खत्तिया माहणा' इत्यारभ्य 'चंदणोलित्तगायसरीरा' इतिपर्यन्तः सर्वोऽपि पाठ औपपातिकमूत्रोक्तश्री महावीरस्वामि वन्दनार्थगतोनोग्रपु दिवद् विज्ञेयः । अप्येकके हयगताः अश्वारूढाः, यावत् अप्येकके गजगता: गजारूहाः, अप्येकके पादचारविहारेण महद्भिः अतिविशालः वृन्दवृन्दैः पृथक पृथक् समूहभूत निर्गच्छन्ति-निस्सं रन्ति-इति । एवम् अनेन प्रकारेण सप्रेक्षते, सप्रेक्ष्य कञ्चुकीयपुरुष शब्द यति, शब्दयित्वा एवम् अवादीत् उक्तवान्-किं. खलु देवानुपियाः। अद्य श्रावस्त्यां नगर्याम् इन्द्रमह इति वा यावत् सागरमह इति वा वन ते यत् खलु इमे वहब उग्रा यावद् निर्गच्छन्ति ? इति ॥ ५० १०८॥. . ने जिन्हें मित्रपद पर स्थापित किया उनके वंशके लोग जा रहे हैं, ये इक्ष्वाकुवंश के लोग जा रहे हैं, ज्ञातवंशीयजन जा रहे हैं, ये कुरुवंशीय जन जा रहे हैं, 'जहा उत्रवाइए तहेव' यहां से आगे 'खत्तिया माहणा' से लेकर 'चंदणोलित्तगायसरीरा' यहां तकका समस्त पाठ जो कि औपपातिक सूत्र में कहा गया है उस समय, जव कि श्रीमहावीर स्वामी की चन्दना के लिये उग्र-उग्रपुत्रादि कहे गये हैं यहां ग्रहण करना चाहिये, इनमें से कितनेक अश्वएर चढ कर, कितनेक हाथीपर चढ कर और कितनेक पैदल ही चलकर तथा कितनेक अपना २ विशाल समुदाय बना कर पृथक २ रूप से निकल रहे हैं। . इस प्रकार विचार कर फिर उसने कंचुकीयपुरुष द्वारपाल को बुलाया और बुलाकर उससे ऐसा कहा-हे देवानुमिय ! आज क्या श्रावस्ती नगरी में રાજ.આદિનાથે જેમને મિત્રષદે પ્રતિષ્ઠિત કર્યા છે તેમના વશના લોકો જઈ રહ્યા છે, ઈશ્વાકુવંશના લેકે જઈ રહ્યા છે, એ જ્ઞાતવંશીય લોક જઈ રહ્યા છે, એ-કુરુ शीय ४४ २ह्या छ, 'जहा उचाइए तहेव" मडी थी मा 'स्वत्तिया माहणा" थी मांडीन. "चंदणोलितगायसरीरा" मी सुधान! समस्त पार्नुકે જે ઔપપાતિકસૂત્રમાં શ્રી મહાવીર સ્વામીની વંદના માટે ઉગ્ર-ઉગ્ર પુત્રાદિ ગયા હતા–અહીં ગ્રહણ સમજવું. તેનાથી કેટલાક અશ્વ પર સવાર થઈને કેટલાક હાથી પર સવાર થઈને અને કેટલાકે પાંપાળાં જ ચાલીને તેમજ કેટલાકે પિતાને વિશાળ સમુદાય બનાવીને જુદા જુદા આકારમાં ત્યાં જવા નીકળી રહ્યા છે. * " ' આ પ્રમાણે વિચાર કરીને પછી તેણે કંચુકીય પુરુષને બોલાવ્યો અને બોલાવીને છે તેને આમ કહ્યું કે હે દેવાનુપ્રિય ! શું આજે શ્રાદ્ધસ્તી નગરીમાં ઈન્દ્રમહ યાવત
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy