SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे अथ-कश्चित् मरतुवन् आदार्थ साांस सागरत्वमारोपर्यात, यथा-इंदं सरः सागर इति, एवं मातर पितरच स्तुबन तस्मिन् देवत्वमारोपयति, यथामम माता पिता च देव इति, यथा-"...मम माया भद्दा सन्यवाही देवगुरुजणणी" इतिशास्त्रमामाण्यात्, ततः "आदरो न जिनात्परः" इति मनमि निधाय सूर्याभो देवः कामदेवप्रतिमायां जिनत्वमारोप्य 'नमोत्युणं' इत्यादिना स्तौति'नमोत्थुगं' इत्यादि ___ मूलम्-नमोऽत्थुणं अरहताणं जाव संपत्ताणं, बंदइ नमसइ, बंदित्ता नमंसित्ता जेणेव देवच्छंदए जेणेव सिद्धाययणस्स बहुमज्झ. देसभाए तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, सिद्धाययणस्त बहुमज्झदेसभागं लोमहत्थेणं पमजइ, दिव्वाए दगधाराए अन्भुक्खेइ, सरसेणं गोसीसचंदणेणं पंचंगुलितलं मंडलगं आलिहइ, कयग्गहगहिय-जाव-मुत्तपुप्फपुंजोबयारकलियं करेइ, करेता धूव दलयइ । जेणेव सिद्धाययणस्स दाहिणिल्ले दारे तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, दारचेढीओ य, सालभंजियाओ य बॉलरूबऐ य लोमहत्थएणं पमज्जइ, दिव्वाए दगधाराए अभुक्खेइ, सरसेणं गोसीसचंदेणेणं चच्चाए दलयइ दलइत्ता पुरफारुहण मल्लारहणं जाव आभरणारुहणं करेइ, करित्ता आसत्तोसत्त० जाव धूवं दलयइ । जेणेव दाहिणिल्ले दारे मुहमंडवे जेणेव दाहिणिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, बहुमज्झदेसभागं लोमहत्थेणं पमज्जइ, दिव्वोए दगधाराए अभुक्खेइ, सरसेणं गोसीसचदणेणं पंचंगुलितल मंडलगं आलि. हइ, कयग्गहगहिय जाव धूवं दलयइ। जेणेव दाहिणिल्स्स मुहमंडवस्स पञ्चस्थिमिल्ले दारे तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, दारचेडीओ य, सालभंजियाओ य वोलरूवए य लोमहत्थेणं पमज्जइ, दिवाए दगधाराए० सरसे' गोसीसचंदणेणं चच्चए. दलइ, पुप्फा. रुहणं जाव आभरणारुहणं करेइ, आसत्तोसत्त० कयग्गहगहिय० धूवं दलयइ। जेणेव दाहिणिलमुहमंडवस्स उत्तरिल्ला खंभपंती तेणेव
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy