SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ५४४ राजप्रश्नीयसूत्रे आयामविष्कम्भेण, सातिरेकाणि-साधिकानि पोडश योजनानि ऊर्ध्वमुच्चत्वेन, सर्वरत्नमया= सर्वात्मना सर्वप्रकारकरत्नमयो यावत प्रतिरूपो योध्यः। अत्र देवच्छन्दके खलु जिनप्रतिमानाम् कथं भूतानां तासाम् ? इत्याह-जिनोत्सेधप्रमाणमात्राणाजिनशरीरोंचत्वप्रमाणप्रमितानाम् अष्टशतम् अष्टोत्तरमेकशत संनिक्षिप्त संस्थापित सतिष्ठते वर्तते। तासां खलु जिनप्रतिलानां वर्णा वाला वर्णनपरः पदसमूहः, अयमेतद्रूपः वक्ष्यमाणप्रकारकः प्रजप्तः. तद्यथातपनीयमयानि स्वर्णमयानि हस्ततल-पादतलानि=हस्ततलानि चरणतलानि चेत्यादि। वर्णकपदानां व्याख्या सुगमा अतः स्वयमुन्नेयेति ॥ सू० ७९ ॥ मूलम्-तासि णं जिणपडिमाणं पिट्रओ पत्तेयं पत्तेयं छत्तधारगपडिमाओ पण्णताओ। ताओ णं छत्तधारगपडिमाओ हिमरयः यकुंदेदुप्पगालाई सकोटमल्लदामधवलाई आयवत्ताई सलीलं धारेमोणीओ चिटुंति। तासिणं जिणपडिप्नाणं उभओ पासे पत्तेयं पत्तेयं चामरधारपडिमाओ पण्णत्ताओ। ताओ णं चामरधारपडिमाओ चंद पहवयरवेरुलिय नानामणिरयणखचियचित्तदंडाओ सुहुमरययदी. हबालाओ संखंककुंददगरयअमयमहियफेणपुंजसंनिकासाओ धवलाओ चामराओसलीलं धारेमाणीओ धारेमाणीओ चिट्रति। तासिणं जिणपडिमाणं पुरओ दो दो नागपडिमाओ जक्खपढिमाओ भूयपडिमाओ सव्वरयणामईओ अच्छाओ जाव चिट्रति। तासिणं जिणपडिमाणं पुरओ-अटुसयं घंटाणं, अट्टसयं चंदणकलसाणं, अट्ठसयं भिंगाराणं, एवं आयंसाणं थालाणं पाईणं सुपइट्राण मणोगुलियाणं वायकरगाणं चित्तंगराणं रयणकरंडगाणं हयकंठाणे जाव उसभकंभी आगे गोमानसियां कही गई हैं उसी प्रकार से यहां पर भी यह सब कहना चाहिये. आसनविशेप का नाम देवच्छन्द है ॥ सू० ७९ ॥ . (શસ્યકાર સ્થાન વિશેષનું) વર્ણન કરવામાં આવ્યું છે, તે પ્રમાણે જ અહીં પણ બધું સમજવું જોઈએ. દેવચ્છન્દ એક આસન વિશેષનું નામ છે. સૂત્ર છલા
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy